संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कश्यपवंशवर्णनम्

अध्याय १९ - कश्यपवंशवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
कश्यपस्य वदे सर्गमदित्यादिषु हे मुने ।
चाक्षुषे तुषिता देवास्तेऽदेत्यां कश्यपात्पुनः ॥१॥

आसन् विष्णुश्च शक्रश्च त्वष्टा धाता तथार्य्थमा ।
पूषा विवस्वान् सविता मित्रोथ वरुणो भगः ॥२॥

अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे ।
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥३॥

बहुपुत्रस्थ विदुषश्चतस्त्रो विद्युतः सुताः ।
प्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुदाः ॥४॥

उदयास्तमने सूर्ये तद्वदेते युगे युगे ।
हिरण्यकशिपुर्द्दित्यां हिरण्याक्षश्च कश्यपात् ॥५॥

सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ।
राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः ॥६॥

हिरण्यकशिपोः पुत्रास्चत्वारः प्रथितौजसः ।
अनुह्रादश्च ह्लादश्च प्रह्रादश्चातिवैष्णवः ॥७॥

संह्रादश्च चतुर्थोभूत् ह्रादपुत्रो ह्रदस्तथा ।
ह्रदस्य पुत्र आयुष्मान् शिबिर्वास्कल एव च ॥८॥
विरोजनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् ।
बलेः पुत्रशतं त्वासीद्‌बाणश्रेष्ठं महामुने ॥९॥

पुरा कल्पे हि वाणेन प्रसाद्योमापतिं वरः ।
पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात् ॥१०॥

हिरण्याक्षसुताः पञ्च सम्बरः शकुनिस्त्विति ।
द्विमूर्द्धा शह्कुरार्यस्च शतमासन् दनोः सुताः ॥११॥

स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता ।
 उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी ॥१२॥

पुलोमा कालका चैव वैश्वानरसुते उभे ।
कश्यपस्प तु भार्ये द्वे तयोः पुत्रास्च कोटयः ॥१३॥

प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले ।
ताम्रायाः षट् सुताः स्युश्च काकी श्वेनी च भास्यपि ॥१४॥

गृध्रिका श्रुचि सुग्रीवा ताभ्यः काकादयोऽभवन् ।
अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा ॥१५॥

विनतायाः सहस्त्रन्तु सर्पाश्च सुरसाभवाः ।
काद्रवेयाः सहस्त्रन्तु शेषवासुकितक्षकाः ॥१६॥

दंष्ट्रिणः क्रोधवशजा धरोत्याः
पक्षिणो जले । सुरभ्यां गोमहिष्यादि हरोत्पन्नास्तृणादयः ॥१७॥
खसायां यक्षरक्षांसि मुनेरप्सरसोभवत् ।
अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरम् ॥१८॥

एषां पुत्रादयोऽसङ्ख्या देवैर्वै दानवा जिताः ।
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् ॥१९॥

पुत्रमिन्द्रप्रहर्त्तारमिच्छती प्राप कश्यपात् ।
पादाप्रक्षालनात् सुप्ता तस्या गर्भं जघान ह ॥२०॥

छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतोऽभवन् ।
शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः ॥२१॥

एतत् सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपम् ।
ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः ॥२२॥

द्विजौषधीनां चन्द्रश्च अपान्तु वरुणो नृपः ।
राज्ञां वैश्रवणो राजा सूर्याणां विष्णुरीश्वरः ॥२३॥

वसूनां पावको राजा मरुतां वासवः प्रभुः ।
प्रजापतीनां दक्षोथ प्रह्लादो दानवाधिपः ॥२४॥

पितॄणां च यमो राजा भूतादीनां हरः प्रभुः ।
हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः ॥२५॥

गन्धर्वाणां चित्ररथो नागानामथ वासुकिः ।
सर्पाणां तक्षको राजा गरुडः पक्षिणामथ ॥२६॥

ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि ।
मृगाणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः ॥२७॥

उच्चैः श्रवास्तथाश्वानां सुधन्वा पूर्वपालकः ।
दक्षिणस्यां शङ्खपदः केतुमान् पालको जले॥
हिरण्यरोमकः सौम्ये प्रतिसर्गोयमीरितः ॥२८॥

इत्यदिमहापुराणे आग्नेये प्रतिसर्गवर्णनं नाम ऊनविंशतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP