संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वासुदेवप्रतिष्ठादिविधिः

अध्याय ६० - वासुदेवप्रतिष्ठादिविधिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा ।
विभजेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः ॥१॥

देवमानुषपैशाचभागेषु न कदायन ।
ब्रह्मभागं परित्यज्य किञ्चदाश्रित्य चाण्डज ॥२॥

देवमानुषभागाभ्यां स्थाप्या यत्नात्तुपिण्डिका ।
नपुंसकशिलायान्तु रत्नन्यासं समाचरेत् ॥३॥

नारसिंहेन हुत्वाथ नत्नयासं च तेन वै ।
व्रीहीन् सत्नांस्त्रिधातूँश्च लोहादींश्चन्दनादिकान् ॥४॥

पूर्वादिनवगर्त्तेषु न्यसेन् मध्ये यथारुचि ।
अथ चेन्द्रादिमन्त्रैश्च गर्त्तो गुग्‌गुलुनावृतः ॥५॥

रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः ।
सशलाकैर्द्दर्भपुञ्जैः सहदेवैः समन्वितैः ॥६॥

सबाह्यन्तैश्च संस्कृत्य पञ्चगव्येन शोधयेत् ।
प्रोक्षयेद्दर्भतोयेन नदीतीर्थोदकेन च ॥७॥

होमार्थे स्थण्डिलं कुर्य्यात् सिकतामिः समन्ततः ।
सार्द्धहस्तप्रमाणं तु चतुरस्रं सुशोभनम् ॥८॥

अष्टदिक्षु यथान्यासं कलशानाप विन्यसेत् ।
पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतम् ॥९॥

त्वमग्नेद्युभिरिति गायत्र्या समिधो हुनेत् ।
अष्टार्णेनाष्टशतकं आज्यं पूर्णा प्रदापयेत् ॥१०॥

शान्त्युदकं आम्रपत्रैः मूलेन शतमन्त्रितम् ।
सिञ्चेद्देवस्य तन्मूर्दिध्न श्रीश्च ते ह्यनया ऋचा ॥११॥

ब्रह्मयानेन चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते ।
तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत् ॥१२॥

शिविकायां हरिं स्थाप्य भ्रामयीत पुरादिकम् ।
गीतवेदादिशब्दैश्च प्रासादद्वारि धारयेत् ॥१३॥

स्त्रीभिर्विप्रैर्मङ्गलाष्टघटै संस्नापयेद्धरिम् ।
ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः ॥१४॥

अतो देवेति वस्त्राद्यामष्टाङ्गार्घ्यं निवेद्य च ।
स्थिरेलग्ने पिण्डिकायां देवस्य त्वेति धारयेत् ॥१५॥

ओं त्रेलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम ।
संस्थाप्या पिण्डिकायान्तु स्थिरं कुर्य्याद्विचक्षणः ॥१६॥

ध्रुवा द्यौरिति मन्त्रेण विश्वतश्चक्षुरित्यपि ।
पञ्चगव्येन संस्नाप्य क्षाल्य गन्धदकेन च ॥१७॥

पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिम् ।
ध्यायेत् स्वं तस्य मूर्त्तिन्तु पृथिवी त्स्य पीठिका ॥१८॥

कल्पयेकद्विग्रहं तस्य तैजसैः परमाणुभिः ।
जीवमावाहयिष्यामि पञ्चविंशतितत्त्वगम् ॥१९॥

चैतन्यं परमानन्दं जाग्रत्‌स्वप्नविवर्जितम् ।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥२०॥

ब्रह्मादिस्तम्बपर्य्यन्तं हृदयेषु व्यवस्थितम् ।
हृदयात् प्रतिमाविभ्बे स्थिरो भव परेश्वर ॥२१॥

सजीवं कुरु विम्बं त्वं ब्हह्म एकमेवाद्वितीयकम् ।
सजीवीकरणं कृत्वा प्रणवेन निबोध्येत् ॥२२॥

ज्योतिर्ज्ञानं परं ब्रह्म एकमेवाद्वितीयकम् ।
सजीवीकरणं कृत्वा प्रणवेन निबोधयेत् ॥२३॥

सान्निध्यकरणन्नाम हृदयं स्पृस्य वै जपेन् ।
सूक्तन्तु पौरुषं ध्यायन् इदं गुह्यमनुं जपेत् ॥२४॥

नमस्तेस्तु सुरेशाय सन्तोषविभवात्नमे ।
ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने ॥२५॥

गुणातिक्रान्तवेशाय पुरुषाय भहात्मने ।
अक्षयाय पुराणाय विष्णो सन्निहितो भव ॥२६॥

यच्च ते परमं तत्त्वं यच्च ज्ञानमयं वपुः ।
तत् सर्वमेकतो लीनमस्मिन्देहे विबुध्यताम् ॥२७॥

आत्मानं सन्निधीकृत्य ब्रह्मादिपरिवारकान् ।
स्वनाम्ना स्थापयेदन्यानायुधादीन् स्वमुद्रया ॥२८॥

यात्रावर्षादिकं दृष्ट्वा ज्ञेयः स्न्निहितो हरिः ।
नत्वा स्तुत्वा स्तवाद्यैश्च जप्त्वा चाष्टाक्षरादिकम् ॥२९॥

चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्‌गुरुः ।
अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत् ॥३०॥

दिगीशान् दिशि देवाश्चं स्थाप्य सम्पूज्य देशिकः ।
विश्वक्‌सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत् ॥३१॥

सर्वपार्षदकेभ्यश्च बलिं भूतेभ्य अर्पयेत् ।
ग्रामवस्त्रसुवर्णादि गुरवे दक्षिणां ददेत् ॥३२॥

यागोपयोगिद्रव्याद्यमाचार्य्याय नरोर्पयेत् ।
आचार्य्यादक्षिणार्द्धन्तु ऋत्विगभ्यो दक्षिणां ददेत् ॥३३॥

अन्येब्यो दक्षिणां दद्याद्भोजयेद्‌ ब्राह्मणांस्ततः ।
अवारितान् फलान् दद्याद्यजमानाय वैगुरुः ॥३४॥

विष्णुं नयेत् प्रतिष्ठाता चात्मना सकलं कुलम ।
सर्वेषामेव देवानामेष साधारणो विधिः ।
मूलमन्त्राः पृथक् तेषा शेषं कार्य्यं समानकम् ॥३५॥

इत्यादिमहापुराणे आग्नेये वासुदेवप्रतिष्ठादिकथनं नाम षष्टितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP