संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
होमादिविधिः

अध्याय ३४ - होमादिविधिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत् ।
नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने ॥१॥

ऋग्यजुः सामरूपाय शब्ददेहाय विष्णवे ।
विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत् ॥२॥

प्रक्षालितकराङिघ्नः सन् विन्यस्यार्घ्यकरो नरः ।
अर्घ्याद्भिस्तु शिरः प्रोक्ष्च द्वारदेशादिकं तथा ॥३॥

आरभेद् द्वारयागञ्च तोरणेशान् प्रपूजयेत् ।
अश्वत्थोदुम्बरवटप्लक्षाः पूर्वादिगा नगाः ॥४॥

ऋगिन्द्रशोभनं प्राच्यां यजुर्यमसुभद्रकम् ।
सामापश्च सुधन्वाख्यं सोमाथर्वसुहोत्रकम् ॥५॥

तोरणान्ताः पताकाश्च कुमुदाद्या घटद्वयम् ।
द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश्च पुष्करः ॥६॥

आनन्दनन्दनौ दक्षो वीरसेनः सुषेणकः ।
सम्भवप्रभवौ सौम्ये द्वारपांश्चैव पूजयेत् ॥७॥

अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत् ।
भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रकः ॥८॥

फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत् ।
वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम् ॥९॥

प्रद्युम्नेन पयस्तज्जाद् दधि नारायणाद् घृतम् ।
एकद्वित्र्यादिवाराणि घृताद्वै भागतोधिकम् ॥१०॥

घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम् ।
मण्डपष्रोक्षणायैकञ्चापरम्प्राशनाय च ॥११॥

स्नानाय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत् ।
पूज्याज्ञां श्रावयेत्तांश्च स्थातव्यं चाज्ञया हरेः ॥१२॥

यागद्रव्यादि संरक्षय विकिरान् विकिरेत्ततः ।
मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेच्च तान् ॥१३॥

ऐशान्यां दिशि तत्रस्थं स्थाप्य कुम्भञ्च वर्द्धनीम् ।
कुम्भे साङ्गं हरिं प्रार्च्य वर्द्धन्यामस्त्रमर्चयेत् ॥१४॥

प्रदक्षिणं यागगृहं वर्द्धन्याच्छिन्नदारया ।
सिञ्चन्नयेत्ततः कुम्भं पूजयेच्च स्थिरासने ॥१५॥

सपञ्चरत्नवस्त्राढ्यकुम्बे गन्धादिभिर्हरिम् ।
वर्द्धन्यां हेमगर्भायां यजेजस्त्रञ्च वामतः ॥१६॥

तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्च्चयेत् ।
स्तपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च ॥१७॥

पूर्णकुम्भान् नव स्थाप्य नवकोणेषु निर्व्रणान् ।
पाद्यमर्घ्यमाच्मनीयं पञ्चगव्यञ्च निः क्षिपेत् ॥१८॥

पूर्वादिकलसेग्न्यादौ पञ्चामृतजलादिकम् ।
दधि क्षीरं मधूष्णोदं पाद्यं स्याच्चतुरङ्गकम् ॥१९॥

पद्मश्यामाकदूर्वाश्च विष्णुपत्नी च पाद्यकम् ।
तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम् ॥२०॥

कुशाः सिद्धार्थपुष्‌पाणि तिला द्रव्याणि चार्हणम्
लवङ्गकक्कोलयुतं दद्यादाचमनीयकम् ॥२१॥

स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैरपि ।
शुद्धोदं मध्यकुम्बेन देवमूद्धर्नि विनिः क्षिपेत् ॥२२॥

कलशान्निः सृतं तोयं कूर्चाग्रं संस्पृशेन्नरः ।
शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनन्ददेत् ॥२३॥

परिमृज्य पटेनाह्गं सवस्त्रं पण्डलं नयेत् ।
तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी ॥२४॥

प्रक्षाल्य हस्तौरेखाश्चतिस्त्रः पूर्वाग्रगामिनीः ।
दक्षिणादुत्तरान्ताश्च तिस्त्रश्चैवोत्तराग्रगाः ॥२५॥

अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्प्रदर्शयेत् ।
द्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः ॥२६॥

पात्राण्यासादयेत् पञ्चाद्दर्भस्त्रुक्स्त्रुवकादिभिः ।
बाहुमात्राः परिधय इध्मव्रश्चनमेव च ॥२७॥

प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम् ।
प्रस्थद्व्यं तण्डुलानां युग्मं युग्ममदोमुखम् ॥२८॥

ग्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागगग्रं कुशम् ।
अद्भिः पूर्य्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च ॥२९॥

प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः ।
प्रोक्षणीमद्भिः सम्पूर्य्य प्रार्च्य दक्षे तु विन्यसेत् ॥३०॥

चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत् ।
कुशानास्तीर्य्य पूर्वादौ परिधीन् स्थापयेत्ततः ॥३१॥

वैष्णवीकरणं कुर्य्याद् गर्भाधानादिना नरः ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनञ्चनिः ॥३२॥

नामादिसमावर्त्तनान्तं जुहुयादष्ट चाहुतीः ।
पूर्णाहुतीः प्रतिकर्म्म स्त्रुचा स्त्रुवसुयुक्तया ॥३३॥

कुण्डमध्ये ऋतुमतीं लक्षमीं सञ्चिन्त्य होमयेत् ।
कुण्डलक्षमीः समाख्याता प्रकृतिस्त्रिगुणात्मिका ॥३४॥

सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च ।
विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः ॥३५॥

प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ ।
ईशानाग्नेयकोणे तु जह्घे वायव्यनैर्ऋते ॥३६॥

उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते ।
गुणत्रयं मेखलाः स्युद्धर्यात्वैवं समिधो दश ॥३७॥

पञ्चाधिकांस्तु जुहुयात् प्रणवान्मुष्टिमुद्रया ।
पुनराधारौ जुहुयाद्वाय्वग्न्यन्तं ततः श्रपेत् ॥३८॥

ईशान्तं मूलप्रन्त्रेण आज्यभागौ तु होमयेत् ।
उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः ॥३९॥

व्याहृत्या पद्ममध्यस्थं ध्यायेद्वह्निन्तु संस्कृतम् ।
वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम् ॥४०॥

चन्द्रवक्त्रञ्च सूर्याक्षं जुहुयाच्छतमष्ट च ।
तदर्द्धञ्चष्ट मूलेन अह्गानाञ्च दशांशतः ॥४१॥

इत्यादिमहापुराणे आग्नेये अग्निकार्यकथनं नाम चतुस्त्रिशोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP