संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
शिक्षानिरूपणम्

अध्याय ३३६ - शिक्षानिरूपणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वक्ष्ये शिक्षान्त्रिषष्टिः स्युर्वर्णा वा चतुराधिकाः ।
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ॥१॥

यादयश्च स्मृता ह्यष्टौ चत्वारश्च समाः स्मृताः ।
अनुस्वारो विसर्गश्च पौख्यौ चापि परान्वितौ ॥२॥

दुष्पृष्ठश्चेति विज्ञेया लृकारः प्लुत एव च ।
रङ्गश्च खे अरं प्रोक्तं हकारः पञ्चमैर्युतः ॥३॥

अन्तस्थाभिः समायुक्त औरम्यः कण्ठ्य एव सः ।
आत्मबुद्ध्या समस्यार्थं मनोयुक्ते विवक्षया ॥४॥

मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
मारुतस्तूरसि चरन् मन्त्रं जनयति स्वरं ॥५॥

प्रातः सवनयोगस्तु छन्दो गायत्रमाश्रितम् ।
कण्ठे माध्यन्दिनयुतं मध्यमन्त्रेषु भानुगम् ॥६॥

तारन्तार्त्तीयसवनं शीर्षण्यं जागतानुगम् ।
सोदीर्णो मूर्ध्न्यभिहितो वक्रमापद्य मारुतः ॥७॥

वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः ।
स्वरतः कालतः स्थानात् प्रयत्नार्थप्रदानतः ॥८॥

अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च ॥९॥

स्वबावश्च विवृत्तिश्च शषसा रेफ एव च ।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥१०॥

पद्यो भावप्रसन्धानमुकारादि परम्पदं ।
स्वरान्तं तादृशं विद्याद्यादन्यद्व्यक्तमूष्मणः ॥११॥

ऊतीर्थादागतं दग्धमप्रवर्णञ्च भक्षितं ।
एवमुच्चारणं पापमेवमुच्चारणं शुभम् ॥१२॥

अतीर्थादागतं द्रव्यं साम्नायं सुव्यवस्थितं ।
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्मराजनि ॥१३॥

न करालो न लम्वोष्ठो नाव्यक्ता नानुनासिकः ।
गद्‌गदो बहुजिह्वश्च न वर्णान् वक्तुमर्हति ॥१४॥

एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीड़िताः ।
सम्यग्वर्णप्र्योगेण ब्रह्मलोके महीयते ॥१५॥

उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।
ह्रस्वो दीर्घः प्लुत इति कालतो नियमावधि ॥१६॥

कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजा वुपु ।
स्युर्मूर्द्धन्या ऋहुरसाः दन्त्याः लृ ओलसाः स्मृताः ॥१७॥

जिह्वामूले तु ह्वः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः ।
एदैतौ कण्ठतालव्यौ ओ औ कण्ठ्यौष्ठजौ स्मृतौ ॥१८॥

अद्‌र्धमात्रा तु कण्ठस्य एकारैकारयोर्भवेत् ।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥१९॥

अचोऽस्पृष्टापणस्त्वीषन्नोमाः स्पृष्टा हलः स्मृताः ।
शेषाः स्पृष्टा हलः प्रोक्ता निबोधात्र प्रधानतः ॥२०॥

अमोऽनुनासिकानक्रौ नादिमौ हसपः स्मृता ।
ईषन्नादोपणयशः स्वासिनश्च थकादयः॥
ईषच्छासं स्वरं विद्याद्दीर्घमेतत् प्रचक्षते ॥२२॥

इत्यादिमहापुराणे आग्नेये शिक्षानिरूपणं नाम षट्‌त्रिंशदधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP