संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
शान्तिशोधनकथनम्

अध्याय ८७ - शान्तिशोधनकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
सन्दध्यादधुना विद्यां शान्त्या सार्द्धं यथाविधि ।
शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ ॥१॥
हकारश्च क्षकारश्च द्वौ वर्णौ परिकीर्त्तितौ ।
रुद्राः समाननामानो भुवनैः सह तद्यथा ॥२॥
प्रभवः समयः क्षुद्रो विमलः शिव इत्यपि ।
घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ ॥३॥
त्रिदशेश्वरनामा च त्रिदशः कालसञ्ज्ञकः ।
सूक्ष्माम्बुजेश्वरश्चेति रुद्राः शान्तौ प्रतिष्ठिताः ॥४ ।॥
व्योमव्यापिने व्योमव्याप्यरूपायसर्वव्यापिने
शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय
शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहारायेति द्वादशपदानि ।
पुरुषः कवचौ मन्त्रौ बीजे बिन्दूपकारकौ ।
अलम्बुषायसानाड्यौ वायू कृकरकूर्म्मकौ ॥५॥
इन्द्रिये त्वक्कारावस्या स्पर्शस्तु विषयो मतः ।
गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ॥६॥
तुर्य्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं ।
विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ॥७॥
आकृष्य ग्रहणं कुर्य्याच्छान्तेवेदनसूत्रतः ।
आत्मन्यारोप्य सङ्‌गृह्य कलां कुण्डे निवेशयेत् ॥८॥
ईश तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहं ।
भव्यं त्वयाऽनुकूलेन कुर्य्यात् विज्ञापनामिति ॥९॥
आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकं ।
विधायादाय चैतन्यं विधिनाऽऽत्मनि योजयेत् ॥१०॥
पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्या ।
हृत्सम्पुटात्मवीजेन हेवीगर्भे नियोजयेत् ॥११॥
देहोत्पत्तौ हृदा पञ्च शिरसा जन्महतवे ।
शिखया वाऽधिकाराय भोगाय कवचाणुना ॥१२॥
लयाय शस्त्रमन्त्रेण श्रोतः शुद्धौ शिवेन च ।
तत्त्वशुद्धौ हृदा ह्येव गर्ब्भाधानादि पूर्ववत् ॥१३॥
वर्म्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत् ।
मलशक्तितिरोधाने शस्त्रेणाहुतिपञ्चकं ॥१४॥
एवं पाशवियोगेऽपि ततः सप्ताश्त्रजप्तया ।
छिन्द्यादस्त्रेण कर्त्तर्य्या पाशान्वीजवता यथा ॥१५॥
ओं हौं शान्तिकलापाशाय हः हूं फट् ।
विसृज्य वर्त्तुलीकृत्य पाशमस्रेण पूर्ववत् ।
घृत पूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥१६॥
अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये ।
प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ॥१७॥
ओं हः अस्त्राय हूं फट् ।
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे ।
विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥१८॥
ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा ।
निः शेषदग्धपाशस्य पशोरस्येश्वर त्वया ।
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥१९॥
विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत् ।
ईषच्चन्द्रमिवात्मानं विधिनाऽऽत्मनि योजयेत् ॥२०॥
सूत्रे संयोजयंदेनं शुद्धयोद्भवमुद्रया ।
दद्यात् मूलेन शिष्यस्य शिरस्यमृतविन्दुकं ॥२१॥
विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।
दद्यात् पूर्णां विधानज्ञो निः शेषविधिपूरणीं ॥२२॥
अस्यामपि विधातव्यं पूर्ववत्ताडनादिकं ।
स्ववीजन्तु विशेषः स्चाच्छुद्धिः शान्तेरपीडिता ॥२३॥
इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्ताशीतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP