संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
संस्कारकथनं

अध्याय ३२ - संस्कारकथनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
निर्वाणादिषु दीक्षासु चत्त्वारिंशत्तथाष्ट च ॥००१॥
संस्कारान् कारयेद्धीमान् शृणुतान्यैः सुरो भवेत् ॥००१॥
गर्भाधानन्तु योन्यां वै ततः पुंसवनञ्चरेत् ॥००२॥
सीमन्तोन्नयनञ्चैव जातकर्म च नाम च ॥००२॥
अन्नाशनं ततश्चूडा ब्रह्मचर्यव्रतानि च ॥००३॥
चत्वारि वैष्णवी पार्थी भौतिकी श्रोत्रिकी तथा ॥००३॥
गोदानं सूतकत्वञ्च पाकयज्ञाश्च सप्त ते(१) ॥००४॥
अष्टका पार्वणश्राद्धं श्रावण्यग्रायणीति च ॥००४॥
चैत्री चाश्वयुजी सप्त हविर्यज्ञांश्च तान् शृणु ॥००५॥
आधानञ्चाग्निहोत्रञ्च दर्शो वै पौर्णमासकः ॥००५॥
चातुर्मास्यं पशुबन्धः सौत्रामणिरथापरः ॥००६॥
सोमसंस्थाः सप्त शृणु अग्निष्टोमः क्रतूत्तमः ॥००६॥
अत्यग्निष्टोम उक्थश्च षोडशो वाजपेयकः ॥००७॥
अतिरात्राप्तोर्यामश्च सहस्रेशाः सवा इमे ॥००७॥
हिरण्याङ्घ्रिर्हिरण्याक्षो हिरण्यमित्र इत्यतः ॥००८॥

टिप्पणी

१ सप्त च इति ग, ख, चिह्नितपुस्त्कद्वयपाठः
पृष्ठ ९२

हिरण्यपाणिर्हेमाक्षो हेमाङ्गो हेमसूत्रकः ॥००८॥
हिरण्यास्यो हिरण्याङ्गो हेमजिह्वो हिरण्यवान् ॥००९॥
अश्वमेधो हि सर्वेशो गुणाश्चाष्टाथ तान् शृणु ॥००९॥
दया च सर्वभूतेषु क्षान्तिश्चैव तथार्जवम् ॥०१०॥
शौचं चैवमनायासो मङ्गलं चापरो गुणः ॥०१०॥
अकार्पण्यञ्चास्पृहा च मूलेन जुहुयाच्छतम् ॥०११॥
सौरशाक्तेयविष्ण्वीशदीक्षास्त्वेते समाः स्मृताः ॥०११॥
संस्कारैः संस्कृतश्चैतैर्भुक्तिमुक्तिमवाप्नुयात् ॥०१२॥
सर्वरोगाद्विनिर्मुक्तो देववद्वर्तते नरः ॥०१२॥
जप्याद्धोमात्पूजनाच्च ध्यानाद्देवस्य चेष्टभाक् ॥०१२॥

इत्यादिमहापुराणे आग्नेये अष्टचत्वारिंशत्संस्कारकथनं नाम द्वात्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP