संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सुन्दरकाण्डवर्णनं

अध्याय ९ - सुन्दरकाण्डवर्णनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः ।
अब्धिं दृष्ट्वाऽब्रुवंस्तेऽब्धिं लङ्घयेत को नु जीवयेत् ॥१॥

कपीनां जीवनार्थाय रामकार्य्यप्रसिद्धये ।
शतयोजनविस्तीर्णं पुप्लुवेऽब्धिं स मारुतिः ॥२॥

दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च ।
लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे ॥३॥

दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः ।
विभीषणस्येन्द्रजितो गृहेऽन्येषां च रक्षसाम् ॥४॥

नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः ।
अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले ॥५॥

राक्षसीरक्षितां सीतां भव भार्येति वादिनम् ।
रावणं शिशपास्थोऽथ नेति सीतान्तु वादिनीम् ॥६॥

भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः ।
गते तु रावणे प्राह राजा दशरथोऽभवत् ॥७॥

रामोऽस्य लक्ष्ममः पुत्रौ वनवासङ्गतौ वरौ ।
रामपत्नी जानकी त्वं रावणेन हृता बलात् ॥८॥

रामः सुग्रीवमित्रस्त्वा मार्गयन् प्रैषयच्च माम् ।
साभिज्ञानञ्चांगुलीयं रामदत्तं गृहाण वै ॥९॥

सीताऽङ्गुलीयं जग्रह साऽपश्यन्मारुतिन्तरौ ।
भूयोऽग्रे चोपविष्टं तमुवाच यदि जीवति ॥१०॥

रामः कथं न नयति शङ्कितामब्रवीत् कपिः ।
रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति ॥११॥

रावणं राक्षसं हत्वा सबलं देविमाशुच ।
साभिज्ञानं देहि मे त्वं मणिं सीताऽददत्कपौ ॥१२॥

उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु ।
काकाक्षिपातनकथाम्प्रतियाहि हि शोकह ॥१३॥

मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः ।
अथवा ते त्वारा काचित् पृष्ठमारुह मे शुभे ॥१४॥

अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् ।
सीताऽब्रवलीद्धनूमन्तं नयतां मां हि राघवः ॥१५॥

हनूमान् स दशग्रीवदर्शनोपायमाकरोत् ।
वनं बभञ्च तत्पालान् हत्वा दन्तनखादिभिः ॥१६॥

हत्वा तु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि ।
पुत्रमक्षं कुमारञ्च शक्रजिच्चबबन्ध तम् ॥१७॥

नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् ।
उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् ॥१८॥

रामदूतो राघवाय सीतां देहि मरिष्यसि ।
रामबाणैर्हतः सार्द्धं लङ्कास्थै राक्षसैर्ध्रुवम् ॥१९॥

रावणो हन्तुमुद्युक्तो विभीषणनिवारितः ।
दीपयामास लाङ्गूलं दीप्तपुच्छः स मारुतिः॥२०॥

दग्ध्वा लङ्कां राक्षसाश्च दृष्ट्वा सीतां प्रणम्य ताम ।
समुद्रपारमागम्य दृष्ट्वा सीतेति चाब्रवीत् ॥२१॥

अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु ।
जित्वा दधिमुखादींश्च दृष्ट्वा तेऽब्रवन् ॥२२॥

दृष्टा सीतेति रामोऽपि हृष्टः पप्रच्छ मारुतिम् ।
कथं दृष्टा त्वया सीता किमुवाच च माम्प्रति ॥२३॥

सीताकथामृतेनैव सिञ्च मां कामवह्निगम् ।
हनूमानब्रवोद्रामं लङ्घयित्वाऽब्धिमागतः ॥२४॥

सीतां दृष्ठ्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै ।
हत्वा त्वं रावणं सीतां प्रास्यसे राम मा शुचः ॥२५॥

गृहीत्वा तं मणिं रामो रुरोद विरहातुरः ।
मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् ॥२६॥

तथा विना न जीवामि सुग्रीवाद्यैः प्रबोधितः ।
समुद्रतीरं गतवान् तत्र रामं विभीषणः ॥२७॥

गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना ।
रामाय देहि सीतां त्वमित्युक्तेनासहायवान् ॥२८॥

रामो विभीषणं मित्रं लङ्कैवर्येऽभ्यषेचयत् ।
समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः ॥२९॥

भेदयामास रामञ्च उवाचाब्धि समागतः ।
नलेन सेतुं बद्‌ध्वाब्धौ लङ्कां व्रज गभीरकः ॥३०॥

अहं त्वया कृतः पूर्वं रामोऽपि नलसेतुना ।
कृतेन तरुशैलाद्यैर्गतः पारं महोदधेः॥
वानरैः स सुवेलस्थः सह लङ्कां ददर्शवै ॥३१॥

इत्यादिमहापुराणे आग्नये रामायणे सुन्दरकाण्डवर्णनं नाम नवमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP