संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कुब्जिकापूजा

अध्याय १४३ - कुब्जिकापूजा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
कुब्जिकाक्रमपूजाञ्च(१) वक्ष्ये सर्वार्थसाधनीं ॥१॥
यया जिताः सुरा देवैः शस्त्राद्यैराज्यसंयुतैः ॥१॥
टिप्पणी
१ कुब्जिकाचक्रपूजाच्चेति ख.. , छ.. च
मायाबीजं च गुह्याङ्गे षट्कमस्त्रं करे न्यसेत् ॥२॥
काली कालीति हृदयं दुष्टचाण्डालिका शिरः ॥२॥
ह्रौं स्फें ह स ख क छ ड ओं कारो भैरवः शिखा ॥३॥
भेलखी कवचं दूती नेत्राख्या रक्तचण्डिका ॥३॥
ततो गुह्यक्रुञ्जिकास्त्रं मण्डले स्थानके यजेत् ॥४॥
अग्नौ कूर्चशिरो रुद्रे नैर्ऋत्येऽथ शिखानिले ॥४॥
कवचम्मध्यतो नेत्रं अस्त्रन्दिक्षु च मण्डले ॥५॥
द्वात्रिंशता कर्णिकायां स्रों हसक्षमलनववषडसचात्ममन्त्रवीजकं ॥५॥
ब्रह्माणी चैव माहेशो कौमारी वैष्णवी तथा ॥६॥
वाराही चैव माहेन्द्री चामुण्डा चण्डिकेन्द्रकात् ॥६॥
यजेद्रवलकसहान् शिवेन्दाग्नियमेऽद्निपे ॥७॥
जले तु कुसुममालामद्रिकाणां च पञ्चकं ॥७॥
जालन्धरं पूर्णगिरिं कामरूपं क्रमाद्यजेत् ॥८॥
मरुदेशाग्निनैर्ऋत्ये मध्ये वै वज्रकुब्जिकां ॥८॥
अनादिविमलः पूज्यः सर्वज्ञविमलस्तुतः ॥९॥
प्रसिद्धविमलश्चाथ संयोगविमलस्तुतः ॥९॥
समयाख्योऽथ विमल एतद्विमलपञ्चकं ॥१०॥
मरुदीशाननैर्ऋत्ये वह्नौ चोत्तरशृङ्गके ॥१०॥
कुब्जार्थं खिंखिनी षष्ठा सोपन्ना सुस्थिरा तथा ॥११॥
रत्नसुन्दरी चैशाने शृङ्गे चाष्टादिनाथकाः ॥११॥
मित्र ओडीशषष्ठ्याख्यौ वर्षा अग्न्यम्बुपेऽनिले ॥१२॥
भवेद्गगनरत्नं स्याच्चाप्ये कवचरत्नकं ॥१२॥
ब्रुं मर्त्यः पञ्चनामाख्यो(१) मरुदीशानवह्निगः ॥१३॥
याम्याग्नेये पञ्चरत्नं ज्येष्ठा रौद्री तथान्तिका ॥१३॥
तिस्रो ह्यासां महावृद्धाः पञ्चप्रणवतोऽखिलाः ॥१४॥
सप्तविंशत्यष्टविंशभेदात्सम्पूजनं द्विधा ॥१४॥
ओं ऐं गूं क्रमगणपतिं प्रणवं वटुकं यजेत् ॥१५॥
चतुरस्रे मण्डले च दक्षिणे गणपं यजेत् ॥१५॥
वामे च वटुकं कोणे गुरून् सोडशनाथकान् ॥१६॥
वायव्यादौ चाष्ट दश प्रतिषट्कोणके ततः ॥१६॥
ब्रह्माद्याश्चाष्ट परितस्तन्मध्ये च नवात्मकः ॥१७॥
कुब्जिका कुलटा चैव क्रमपूजा तु सर्वदा ॥१७॥१४३

इत्याग्नेये महापुराणे युद्धजयार्णवे कुब्जिकाक्रमपूजा नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥


N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP