संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
भृपरिग्रहविधानम्

अध्याय ३९ - भृपरिग्रहविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


हयग्रीव उवाच
विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् श्रृणुष्व मे ।
प्रोक्तानि पञ्चरात्राणि सप्तरात्राणि वै मया ॥१॥

व्यस्तानि मुनिभिर्लेके पञ्चविंशतिसङ्ख्यया ।
हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनम् ॥२॥

वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवम् ।
नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं ॥३॥

सत्योक्तं शौनकं तन्त्रं वासिष्ठंज्ञानसागरम् ।
स्वायम्भुवं कापिलञ्चातार्क्षं नारायणीयकम् ॥४॥

आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणम् ।
बौधायनं तथार्षं तु विश्वोक्तं तस्य सारतः ॥५॥

प्रतिष्ठां हि द्विजः कुर्य्यान्मध्यदेशादिसम्भवः ।
न कच्छदेशसम्भूतः कावेरीकोङ्कणोद्‌गतः ॥६॥

कामरूपकलिङ्गोत्थः काञ्चीकारमीरकोशलः ।
आकाशवायुतेजोम्बुभूरेताः पञ्च रात्रयः ॥७॥

अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितम् ।
ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः ॥८॥
सर्व्लक्षणहीनोपि स गुरुस्तन्त्रपारगः ।
नगराभिमुखाः स्थाप्या देवा न च पराङ्‌मुखाः ॥९॥

कुरुक्षेत्रे गयादौ च नदीनान्तु समीपतः ।
ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनम् ॥१०॥

अग्नावग्नेश्च मातॄणां भूतानाञ्च यमस्य च ।
दक्षिणे चण्डिकायाश्च पितृदैत्यादिकस्य च ॥११॥

नैर्ऋते मन्दिरं कुर्यात् वरूणादेश्चवारुणे ।
वायोर्न्नागस्य वायव्ये सौम्ये यक्षगुहस्य च ॥१२॥

चण्डीशस्य महेशस्य ऐशे विष्णोश्च सर्वशः ।
पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकं त्वथ ॥१३॥

समं वाप्यधिकं वापि न कर्त्तव्यं विजानता ।
उभयोर्द्विगुणां सीमांत्वक्त्वा चोच्छयसम्मिताम् ॥१४॥

प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः ।
भूमौ तु शोधितायां तु कुर्याद्‌भूमिपरिग्रहम् ॥१५॥

प्राकारसीमापर्य्यन्तं ततो भूतबलिं हरेत् ।
माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः ॥१६॥

अष्टाक्षरेण सक्तूँश्च पातयित्वाष्टदिक्षु च ।
राक्षसाश्च पिशाचाश्च यस्मिंस्तिष्ठन्ति भूतले ॥१७॥

सर्व्वे ते व्यपगच्छन्तु स्थानं कुर्य्यामहं हरेः ।
हलेन वाहयित्वा गां गोभिश्चैवावदारयेत् ॥१८॥

परमाण्वष्टकेनैव रथरेणुः प्रकीर्तितः ।
रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते ॥१९॥

तैरष्टभिस्तु बालाग्रं लिख्या तैरष्टभिर्मता ।
ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः ॥२०॥

यवाष्टकैरङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः ।
चतुरङ्गुलसंयुक्तः स हस्तः पद्महस्तकः ॥२१॥

इत्यादिमहापुराणे आग्नेये भूपरिग्रहो नाम ऊनचत्वारिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP