संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
लक्ष्मीप्रतिष्ठाविधिः

अध्याय ६२ - लक्ष्मीप्रतिष्ठाविधिः

अग्निदेवाच्या मुखातून हे पुराण सांगितले गेले म्हणून ह्या पुराणाचे नाव 'अग्नि पुराण' पडले.


भगवानुवाच
समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते ।
लक्ष्म्याः प्रतिष्ठां प्रथमं तथा देवीगणस्य च ॥१॥

पूर्ववत् सकलं कुर्य्यान्मण्डपस्नपनादिकम् ।
भद्रपीठेश्रियं न्यस्य स्थापयेदष्ट वै घटा ॥२॥

घृतेनाभ्यज्य मूलेन स्नपयेत् पञ्चगव्यकैः ।
हिरण्यवर्णां हरिणी नेत्रे चोन्मीलयेच्छ्रियाः ॥३॥

तन्म आवह इत्येवं प्रदद्यान्मधुरत्रयम् ।
अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत् ॥४॥

कामोस्मितेति याम्येन पश्चिमेनाभिषेचयेत् ।
चन्द्रं प्रभासामुच्चार्य्याद्त्यवर्णेति चोत्तरात् ॥५॥

उपैतु मेति चाग्नेयात् क्षुत्‌पिपासेति नैर्ऋतात् ।
गन्धद्वारेति वायव्यां मनसः कममाकृतिम् ॥६॥

ईशानकलशेनैव शिरः सौवर्णकर्द्दमात् ।
एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितिम् ॥७॥

आद्‌र्द्रां पुष्करिणीं गन्धैराद्‌र्द्रामित्यादिपुष्पकैः ।
तन्मयावह मन्त्रेण य आनन्द ऋ चाखिलम् ॥८॥

शायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम् ।
लक्ष्मीवीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत् पुनः ॥९॥

श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत् ।
करवीराणि वा हत्वा सहस्रं शतमेव वा ॥१०॥

गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत् ।
ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत् ॥११॥

मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः ।
श्रीसूक्तेन च सान्निध्यं पूर्ववत् प्रत्यृचं जपेत् ॥१२॥

चिच्छक्तिं बोधयित्वा तु मूलात् सान्निध्यकं चरेत् ।
भूस्वर्णवस्त्रगोन्नादि गुरवे ब्रह्मणेर्पयेत् ।
एवं देव्योऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत् ॥१३॥

इत्यादिमहापुराणे आग्नेये लक्ष्मीस्थापनं नाम द्विषष्टितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP