संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
जयन्त्यष्टमीव्रताणी

अध्याय १८३ - जयन्त्यष्टमीव्रताणी

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वक्ष्ये व्रतानि चाष्टम्यां रोहिण्यां प्रथमं व्रतं ॥१॥
मासि भाद्रपदेऽष्टभ्यां रोहिण्यामर्धरात्रके ॥१॥
कृष्णो जातो यतस्तस्यां जयन्ती स्यात्ततोऽष्टमी ॥२॥
सप्तजन्मकृतात्पापात्मुच्यते चोपवासतः ॥२॥
कृष्णपक्षे भाद्रपदे अष्टम्यां रोहिणीयुते ॥३॥
उपाषितोर्चयेत्कृष्णं(१) भुक्तिमुक्तिप्रदायकं ॥३॥
आवाहयाम्यहं कृष्णं बलभद्रञ्च देवकीं ॥४॥
वसुदेवं यशोदाङ्गाः(२) पूजयामि नमोऽस्तु ते ॥४॥
योगाय योगपतये योगेशाय नमो नमः ॥५॥
योगादिसम्भावयैव गोविन्दाय नमो नमः ॥५॥
स्नानं कृष्णाय दद्यात्तु अर्घ्यं चानेन दापयेत् ॥६॥
यज्ञाय यज्ञेश्वराय यज्ञानां पतये नमः ॥६॥
यज्ञादिसंभवायैव गोविन्दाय नमो नमः ॥७॥
गृहाण देव पुष्पाणि सुगन्धीनि प्रियाणि ते ॥७॥
सर्वकामप्रदो देव भव मे देववन्दित ॥८॥
धूपधूपित धूपं त्वं धूपितैस्त्वं गृहाण मे ॥८॥
सुगन्ध धूपगन्धाढ्यं कुरु मां सर्वदा हरे ॥९॥
टिप्पणी
१ विष्णुमिति ट..
२ यशोदाञ्चेति ङ.. , ज.. च
दीपदीप्त महादीपं दीपदीप्तद सर्वदा(१) ॥९॥
मया दत्तं गृहाण त्वं कुरु चोर्ध्वगतिं च मां ॥१०॥
विश्वाय विश्वपतये विश्वेशाय नमो नमः(२) ॥१०॥
विश्वादिसम्भवायैव गोविन्दाय निवेदितं ॥११॥
धर्माय धर्मपतये दर्मेशाय नमो नमः ॥११॥
धर्मादिसम्भवायैव गोविन्दशयनं कुरु ॥१२॥
सर्वाय सर्वपतये सर्वेशाय नमो नमः ॥१२॥
सर्वादिसम्भवायैव गोविन्दाय च पावनं(३) ॥१३॥
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ॥१३॥
गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम ॥१४॥
स्थण्डिले स्थापयेद्देवं सचन्द्रां रोहिणीं यजेत् ॥१४॥
देवकीं वसुदेवं च यशोदां नन्दकं बलं ॥१५॥
अर्धरात्रे परोधाराः पातयेद्गुडसर्पिषा ॥१५॥
वस्त्रहेमादिकं दद्याद्ब्राह्मणान् भोजयेद्व्रती ॥१६॥
जन्माष्टमीव्रतकरः पुत्रवान्विष्णुलोकभाक्(४) ॥१६॥
वर्षे वर्षे तु यः कुर्यात्पुत्रार्थी वेत्ति नो भयं(५) ॥१७॥
पुत्रान् देहि धनं देहि आयुरारोग्यसन्ततिं ॥१७॥
धर्मं कामं च सौभाग्यं स्वर्गं मोक्षं च देहि मे ॥१८॥

इत्याग्नेये महापुराणे जयन्त्यष्टमीव्रतं नाम त्र्यशीत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP