संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गजचिकित्सा

अध्याय २८७ - गजचिकित्सा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पालकाप्य उवाच
गजलक्षअम चिकित्साञ्च लोमपाद वदामि ते ।
दीर्घहस्ता महोच्छ्‌वासाः प्रशस्तास्ते सहिष्णवः ॥१॥

विंशत्यष्टादशनखाः शीतकालमदाश्च ये ।
दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं ॥२॥

कर्णौ च विपुलौ येषां सूक्ष्मविन्द्वन्वितत्वचौ ।
ते धार्य्या न तथा धार्य्या वामना ये च सङ्कुशाः२ ॥३॥

हस्तिन्यः पार्श्वगर्भिण्यो ये च मूढा मतङ्गजाः ।
वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः ॥४॥

सप्तस्थितो गजश्वेदृक् सङ्‌ग्रामेरीञ्जयेत्स च ।
कुञ्जराः परमा शोभा शिविरस्य बलस्य च ॥५॥

आयत्तं कुञ्जरैश्चैव विजयं पृथिवीक्षितां ।
पाकलेषु च सर्वेषु कर्त्तव्यमनुवासनं ॥६॥

घृततैलपरीपाकं स्थानं वातविवर्जितं ।
स्कन्धेषु च क्रिया कार्य्या तथा पालकवन्नृपाः ॥७॥

गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज ।
आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते ॥८॥

लवणैः पञ्चभिर्म्मिश्रा प्रतिपानाय वारुणी ।
विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान् ॥९॥

मृर्च्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् ।
अब्यङ्ग शिरसः शुले नस्यञ्चैव प्रशस्यते ॥१०॥

नागानां स्नेहपुटकः पादरोगानुपक्रमेत् ।
पश्चात् कल्ककषायेण शोधनञ्च विधीयते ॥११॥

शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः ।
रसैः सम्भोज्येन्नागं वेपथुर्यस्य जायते ॥१२॥

बालविल्वं तथा लोध्रं धातकी सितया सह ।
अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः ॥१३॥

नस्यं करग्रहे देयं घृतं लवणसंयुतम् ।
मागधीनागराजाजीयवागूर्मुस्तसाधिता ॥१४॥

उत्कर्णके तु दातव्या वारहञ्च तथा रसम् ।
दशमूलकुलत्थाम्लकाकमाचीविपाचितम् ॥१५॥

तैलमूषणसंयुक्तं गलग्रहगदापहम् ।
अष्टभिर्लवणैः पिष्टैः प्रसन्नाः पाययेद्घृतम् ॥१६॥

मूत्रभङ्गेऽथ वा वीजं क्कथितं त्रपूषस्य च ।
त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्कथितं द्विपः ॥१७॥

गवां मूत्रं विड़ङ्गानि कृमिकोष्ठेषु शस्यते ।
श्रृङ्गवेरकणाद्राक्षाशर्कराभिः श्रृतं पयः ॥१८॥

क्षतक्षयकरं पानं तथा मांसरसः शुभः ।
मुद्‌गोदनं व्योषयुतमरुचौ तु प्रशस्यते ॥१९॥

त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरे भपिप्पली ।
एतैर्गुल्महरः स्नेहः कृतश्चैव तथापरः ॥२०॥

भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः ।
सर्वानेव समुत्पन्नान् विद्रवान् समुपाहरेत् ॥२१॥

यष्टिकं मुद्‌गसूपेन शारदेन तथा पिवेत् ।
बालविल्वैस्तथा लेपः कटुरोगेषु शस्यते ॥२२॥

विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् ।
पूर्वाह्णे पाययेत् पिण्डात् पिण्डान् सर्वशूलोपशान्तये ॥२३॥

प्रधानभोजने तेषां यष्टिकब्रीहिशालयः ।
मध्यमौ यवगोधूमौ यवगोधूमौ शेषा दन्तिनि चाधमाः ॥२४॥

यवश्चैव तथैवेक्षुर्नागानां बलवर्द्धनः ।
नागानां यवसं शुष्कं तथा धातुप्रकोपणं ॥२५॥

मदक्षीणस्य नागस्य पयःपानं प्रशस्यते ।
दीपनीयैस्तथा द्रव्यैः श्रृतो मांसरसः शुभः ॥२६॥

चायसः कुक्कुरश्चोभौ काकोलूककुलो हरिः ।
भवेत् क्षौद्रेण संयुक्तः पिण्डो युद्धे महापदि४ ॥२७॥

कटुमत्स्यविड़ङ्गानि क्षारः कोषातकी पयः ।
हरिद्राचेति धूपोयं कुञ्जरस्य जयावहः ॥२८॥

पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षइकम् तथा ।
नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते ॥२९॥

पुरीषञ्जतनेत्रस्तु तथा पारावतस्य च ।
क्षीरवृक्षकरीषाश्च प्रसन्नायेष्टमञ्जनं ॥३०॥

अनेनाञ्जिनेत्रस्तु करोति कदनं रणे ।
उत्‌पलानि च नीलानि सुस्तन्तगरमेव च ॥३१॥

तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् ।
नखवृद्धौ नखच्छेदस्तैलसेकश्च मास्यपि ॥३२॥

शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस्तथा ।
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ॥३३॥

इत्यादिमहापुराणे आग्नेये गजचिकित्सा नाम सप्ताशीत्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP