संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
स्नानविधिकथनम्

अध्याय २२ - स्नानविधिकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकाम् ।
गृहीत्वा तां द्विधा कृत्वा मनः स्त्रानमथैकया ॥१॥

निमज्जयाचम्य विन्यस्य सिंहेन कृतारक्षकः ।
विधिस्नां ततः कुर्य्यात् प्राणायामपुरः सरम् ॥२॥

हृदि ध्यायन् हरिज्ञानं मन्त्रेणाष्टाक्षरेण हि ।
त्रिधा पाणितले मृत्सनां दिग्बन्धं सिंहजप्ततः ॥३॥

वासुदेवप्रजप्तेन तीर्थंसङ्कल्प्य चालभेत् ।
गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्त्तिना ॥४॥

कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत् ।
विन्यस्य मन्त्रैर्द्विर्म्मार्ज्य पाणिस्थं जलमेव च ॥५॥

नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत् ।
जलं ध्यायन् हरिं पश्चद्दत्त्वार्घ्यं द्वादशाक्षरम् ॥६॥

जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात् ।
मन्त्रान् दिक्‌पालपर्यन्तानृषीन् पितृगणानपि ॥७॥

मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत् ।
न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत् ॥८॥

एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत् ॥९॥

इत्यादिमहापुराणे आग्नेये स्नानविधिकथनं नाम द्वाविंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP