संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
श्रीरामावतारवर्णनम्

अध्याय ५ - श्रीरामावतारवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
रामायणमहं वक्ष्ये नारदेनोदितं पुरा ।
वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम् ॥१॥

नारद उवाच
विष्णुनाभ्यव्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः ।
मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः ॥२॥

ततस्तस्मात्तथेक्ष्वाकुस्तस्य वंशे ककुत्स्थकः ।
ककुत्स्थस्य रघुस्तस्मादजो दशरथस्ततः ॥३॥

रावणादेर्वधार्थाय चतुर्द्धाभूत स्वयं हरिः ।
राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह ॥४॥

कैकेय्यां भरतः पुत्रः सुमित्रायाञ्च लक्ष्मणः ।
शत्रुध्न ऋष्यश्रृङ्गेण तासु सन्दत्तपायसात् ॥५॥

प्राशिताद्यज्ञसंसिद्धाद्राद्रामाद्याश्च समाः पितुः ।
यज्ञविध्नविनाशाय विश्वामित्रार्थितो नृपः ॥६॥

रामं सम्प्रेषयामास लक्ष्मणं मुनिना सह ।
रामो गतोऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत ॥७॥

मारीचं मानवास्त्रेण मोहितं दूरतोऽनयत् ।
सुबाहुं यज्ञहन्तारं सबलञ्चावधीद् बली ॥८॥

सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह ।
गतः क्रतुं मैथिलस्य द्रष्टुञ्चापंसहानुजः ॥९॥

शतानन्दनिमित्तेन विश्वामित्रप्रभावतः ।
रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ ॥१०॥

धनुरापूरयामास लीलया स बभञ्ज तत् ।
वीर्यशुक्लाञ्च जनकः सीतां कन्यान्त्वयोनिजाम् ॥११॥

ददौ रामाय रामोऽपि पित्रादौ हि समागते ।
उपयेमे जानकीन्तामुर्मिलां लक्ष्मणस्तथा ॥१२॥

श्रुतकीर्त्तिं माण्डवीञ्च कुशध्वजसुते तथा ।
जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ ॥१३॥

कन्ये द्वे उपयेमाते जनकेन सुपूजितः ।
रामोऽगात्सवशिष्ठाद्यैर्जामदगन्यं विजित्य च॥
अयोध्यां भरतोभ्यागात् सशत्रुघ्नो युधाजितः ॥१४॥

इत्यादिमहापुराणे आग्नेये रामायणे बालकाण्डवर्णनं नाम पञ्चमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP