संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गणपूजा

अध्याय ३१८ - गणपूजा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
विश्वरूपं समुद्धृत्य तेजस्युपरि संस्थितम् ।
नरसिंहं ततोऽधस्तात्कृतान्तं तदधो न्यसेत् ॥१॥
प्रणवं तदधःकृत्वा ऊहकं तदधः पुनः ।
अंशुमान् विश्वमूर्तिस्थं कण्ठोष्ठप्रणवादिकम् ॥२॥
नमोऽन्तः स्याच्चतुर्वर्णो विश्वरूपञ्च कारणम् ।
सूर्यमात्राहतं ब्रह्मण्यङ्गानीह तु पूर्ववत्(१) ॥३॥
उद्धरेत्प्रणवं पूर्वं प्रस्फुरद्वयमुच्चरेत् ।
घोरघोरतरं पश्चात्तत्र रूपमतः स्मरेत् ॥४॥
चटशब्दं द्विधा कृत्वा ततः प्रवरमुच्चरेत् ।
दहेति च द्विधा कार्यं वमेति च द्विधा गतम्(२) ॥५॥
घातयेति द्विधाकृत्य हूंफडन्तं समुच्चरेत् ।
अघोरास्त्रन्तु नेत्रं स्याद्गायत्री चोच्यतेऽधुना ॥६॥
तन्महेशाय विद्महे महादेवाय धीमहि ।
तत्रः शिवः प्रचोदयात्गायत्री सर्वसाधनी ॥६॥
यात्रायां विजयादौ च यजेत्पूर्वङ्गणं श्रिये ।
तुर्यांशे तु पुरा क्षेत्रे समन्तादर्कभाजिते ॥७॥
चतुष्पदं त्रिकोणे तु त्रिदलं कमलं लिखेत् ॥८॥

टिप्पणी

तत्पृष्ठे पदिकाविथीभागि त्रिदलमश्वयुक् ॥८॥
वसुदेवसुतैः साब्जैस्तिदलैः पादपट्टिका ।
तदूर्ध्वे वेदिका देया भगमात्रप्रमाणतः ॥९॥
द्वारं पद्ममितं कोष्ठादुपद्वारं विवर्णितम् ।
द्वारोपद्वाररचितं मण्डलं विघ्नसूदनम् ॥१०॥
आरक्तं कमलं मध्ये वाह्यपद्मानि तद्वहिः ।
सिता तु वीथिका कार्या द्वाराणि तु यथेच्छया ॥११॥
कर्णिका पीतवर्णा स्यात्केशराणि तथा पुनः ।
मण्डलं विघ्नमर्दाख्यं मध्ये गणपतिं यजेत् ॥१२॥
नामाद्यं सवराकं स्याद्देवाच्छक्रसमन्वितम् ।
शिरो हतं तत्पुरुषेण ओमाद्यञ्च नमोऽन्तकम् ॥१३॥
गजाख्यं गजशीर्षञ्च गाङ्गेयं गणनायकम् ।
त्रिरावर्तङ्गगनगङ्गोपतिं पूर्वपङ्क्तिगम् ॥१४॥
विचित्रांशं महाकायं लम्बोष्ठं लम्बकर्णकम् ।
लम्बोदरं महाभागं विकृतं पार्वतीप्रियम् ॥१५॥
भयावहञ्च भद्रञ्च भगणं भयसूदनम् ।
द्वादशैते दशपङ्क्तौ देवत्रासञ्च पश्चिमे ॥१६॥
महानादम्भास्वरञ्च विघ्नराजं गणाधिपम् ।
उद्भटस्वानभश्चण्डौ महाशुण्डञ्च भीमकम् ॥१७॥
मन्मथं मधुसूदञ्च सुन्दरं भावपुष्टकम् ।
सौम्ये ब्रह्मेश्वरं ब्राह्मं मनोवृत्तिञ्च संलयम् ॥१८॥
लयं दूत्यप्रियं लौल्यं विकर्णं वत्सलं तथा ।
कृतान्तं कालदडण्च यजेत्कुम्भञ्च पूर्ववत् ॥१९॥
श्रयुतञ्च जपेन्मन्त्रं होमयेत्तु दशांशतः ।
शेषाणान्तु दशाहुत्या जपाद्धोमन्तु कारयेत् ॥२०॥
पूर्णां दत्वाभिषेकन्तु कुर्यात्सर्वन्तु सिध्यति ।
भूगोऽश्वगजवस्त्राद्यैर्गुरुपूजाञ्चरेन्नरः ॥२१॥

इत्याग्नेये महापुराणे गणपूजा नाम अष्टादशाधिकत्रिशततमोऽध्यायः

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP