संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नक्षत्रनिर्णयः

अध्याय १२६ - नक्षत्रनिर्णयः

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


ईश्वर उवाच
वक्ष्याम्यृक्षात्मकं पिण्डं शुभाशुभविबुद्धये ।
यस्मिन्नृक्षे भवेत्सूर्यस्तदादौ त्रीणि मूर्धनि(१) ॥१॥
एकम्मुखे द्वयन्नेत्रे हस्तपादे चतुष्टयं ।
हृदि पञ्च सुते जानौ आयुर्बुद्धिं विचिन्तयेत् ॥२॥
शिरस्थे तु भवेद्राज्यं पिण्डतो वक्त्रयोगतः ।
नेत्रयोः कान्तसौभाग्यं हृदये द्रव्यसङ्ग्रहः ॥३॥
हस्ते धृतं तस्करत्वङ्गतासुरध्वगः(२) पदे ।
कुम्भाष्तके भानि लिख्य(३) सूर्यकुम्भस्तु रिक्तकः ॥४॥
अशुभः सूर्यकुम्भः स्याच्छुभः पूर्वादिसंस्थितः ।
फणिराहुं(४) प्रवक्ष्यामि जयाजयविवेकदं ॥५॥
अष्टाविंशांल्लिखेद्विन्दून् पुनर्भाज्यस्त्रिभ्स्त्रिभिः ।
अथ ऋक्षाणि चत्वारि रेखास्तत्रैव दापयेत् ॥६॥
यस्मिन्नृक्षे स्थितो राहुस्तदृक्षं फणिमूर्धनि(५) ।
तदादि विन्यसेद्भानि सप्तविंशक्रमेण तु ॥७॥
वक्त्रे सप्तगते ऋक्षे म्रियते सर्व आहवे ।

टिप्पणी

स्कन्धे भङ्गं विजानीयात्सप्तमेषु च मध्यतः ॥८॥
उदरस्थेन(१) पूजा च जयश्चैवात्मनस्तथा ।
कटिदेशे स्थिते योधे आहवे हरते परान् ॥९॥
पुच्छस्थितेन कीर्तिः स्याद्राहुदृष्टे च भे मृतिः ।
पुनरन्यं प्रवक्ष्यामि रविराहुबलन्तव ॥१०॥
रविः शुक्रो बुधश्चैव सोमः सौरिर्गुरुस्तथा(२) ।
लोहितः संहिकश्चैव एते यामार्धभागिनः ॥११॥
सौरिं रविञ्च राहुञ्च कृत्वा यत्नेन पृष्ठतः ।
स जयेत्सैन्यसङ्घातं द्यूतमध्वानमाहवं ॥१२॥
रोहिणी चोत्तरास्तिस्रो मृगः पञ्च स्थिराणि हि ।
अश्विनी रेवती स्वाती धनिष्ठा शततारका ॥१३॥
क्षिप्राणि पञ्चभान्येव यात्रार्थी चैव(३) योजयेत् ।
अनुराधाहस्तमूलं मृगः पुष्यं पुनर्वसुः ॥१४॥
सर्वकार्येषु चैतानि ज्येष्ठा चित्रा विशाखया ।
पुर्वास्तिस्रोऽग्निर्भरणी मघार्द्राश्लेषादारुणाः ॥१५॥
स्थावरेषु स्थिरं ह्यृक्षं यात्रायां क्षिप्रमुत्तमं ।
सौभाग्यार्थे मृदून्येव उग्रेषूग्रन्तु कारयेत् ॥१६॥
दारुणे दारुणं कुर्याद्वक्ष्ये चाधोमुखादिकं ।
कृत्रिका भरण्यश्लेषा विशाखा पितृनैर्ऋतम् ॥१७॥

टिप्पणी

पूर्वात्रयमधोवक्त्रं कर्म चाधोमुखञ्चरेत्(१) ।
एषु कूपतडागादि विद्याकर्म भिषक्क्रिया ॥१८॥
स्थापनन्नौकाभूपादिविधानं(२) खननन्तथा ।
रेवती चाश्विनी चित्रा हस्ता स्वाती पुनर्वसुः ॥१९॥
अनुराधा मृगो ज्येष्ठा नव वै पार्श्वतोमुखाः ।
एषु राज्याभिषेकञ्च पट्टबन्धङ्गजाश्वयोः ॥२०॥
आरामगृहप्रासादं प्राकारं क्षेत्रतोरणं ।
ध्वजचिह्नपताकाश्च(३) सर्वानेतांश्च कारयेत् ॥२१॥
द्वादशी सूर्यदग्धा तु चन्द्रेणैकदशी तथा ।
भौमेन दशमी दग्धा तृतीया वै बुधेन च ॥२२॥
षष्टी च गुरुणा दग्धा द्वितीया भृगुणा तथा ।
सप्तमी सूर्यपुत्रेण त्रिपुष्करमथो वदे ॥२३॥
द्वितीया द्वादशी चैव सप्तमी वै तृतीयया(४) ।
रविर्भौमस्तथा(५) शौरिः षडेतास्तु त्रिपुष्कराः(६) ॥२४॥
विशाखा कृत्तिका चैव उत्तरे द्वे पुनर्वसुः ।
पूर्वभाद्रपदा चैव षडेते तु त्रिपुष्कराः ॥२५॥
लाभो हानिर्जयो वृद्धिः पुत्रजन्म तथैव च ।
नष्टं भ्रष्टं विनष्टं वा तत्सर्वन्त्रिगुणं(७) भवेत् ॥२६॥

टिप्पणी

अश्विनी भरणी चैव अश्लेषा पुष्यमेव च ।
खातिश्चैव विशाखा च श्रवणं सप्तमं पुनः ॥२७॥
एतानि दृढचक्षूंषि पश्यनति च दिशो दश ।
यात्रासु दूरगस्यापि आगमः पुण्यगोचरे ॥२८॥
आषाढे रेवती चित्रा केकराणि पुनर्वसुः ।
एषु पञ्चसु ऋक्षेषु(१) निर्गतस्यागमो भवेत् ॥२९॥
कृत्तिका रोहिणी सौम्यं फल्गुनी च मघा तथा ।
मूलं ज्येष्ठानुराधा च धनिष्ठा शततारकाः ॥३०॥
पूर्वभाद्रपदा चैव चिपिटानि च तानि हि(२) ।
अध्वानं व्रजमानस्य पुनरेवागमो भवेत् ॥३१॥
हस्त उत्तरभाद्रश्च आर्द्राषाढा तथैव च ।
नष्टार्थाश्चैव दृश्यन्ते सङ्ग्रामो नैव विद्यते ॥३२॥
पुनर्वक्ष्यामि गण्डान्तमृक्षमध्ये यथा स्थितम् ।
रेवत्यन्ते चतुर्नाडी(३) अश्विन्यादिचतुष्टयम् ॥३३॥
उभयोर्याममात्रन्तु वर्जयेत्तत्प्रयत्नतः ।
अश्लेषान्ते मघादौ तु घटिकानां चतुष्टयम् ॥३४॥
द्वितीयं गण्डमाख्यातं तृतीयं भैरवि शृणु ।
ज्येष्ठाभमूलयोर्मध्ये उग्ररूपन्तु यामकम् ॥३५॥

न कुर्याच्छुभकर्माणि यदीच्छेदात्मजीवितं ।
दारके जातकाले च(१) म्रियेते पितृमातरो ॥३६॥

इत्याग्नेये महापुराणे नक्षत्रनिर्णयो नाम षड्विंशत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP