संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
चतुर्थीव्रतानि

अध्याय १७९ - चतुर्थीव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
चतुर्थी व्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते(१) ॥१॥
माघे शुक्लचतुर्थ्यान्तु उपवासी यजेद्गुणं ॥१॥
पञ्चम्याञ्च तिलान्नादी वर्षान्निर्विघ्नतः(२) सुखी ॥२॥
गं स्वाहा(३) मूलमन्त्रोऽयं गामाद्यं हृदयादिकं ॥२॥
आगच्छोल्काय चावाह्य गच्छोल्काय विसर्जनं ॥३॥
उल्कान्तैर्गादिगन्धाद्यैः पूजयेन्मोदकादिभिः ॥३॥

ओं महोल्काय विद्महे वक्रतुण्डाय(४) धीमहि तन्नो दन्ती प्रचीदयात्
मासि भाद्रपदे चापि चतुर्थीकृच्छिवं व्रजेत् ॥४॥
चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या व्रजेत् ॥४॥
चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या चतुर्थ्यपि ॥५॥
चतुर्थ्यां दमनैः पूज्य चैत्रे प्रार्च्य गणं सुखी ॥५॥
टिप्पणी
१ चतुर्थी व्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकमिति ङ..
२ वर्षन्निर्विघ्नत इति ङ.. , ञ.. च । वर्षन्निर्विघ्नवानिति ग..
३ हां स्वाहेति ख..
४ चक्रमुण्डायेति ख.. , घ.. च । वक्रमुण्डायेति ङ.. । रक्ततुण्डायेति ज.. , झ.. च
इत्याग्नेये महपुराणे चतुर्थीव्रतानि नाम एकोनाशीत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP