संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अधिवासकथनम्

अध्याय ५९ - अधिवासकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
हरेः सान्निध्यकरणमधिवासनमुच्यते ।
सर्व्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमम् ॥१॥

ओंकारेण समायोज्य चिच्छक्तिमभिमानिनीम् ।
निः सार्य्यात्मैकतां कृत्वास्वस्मिन् सर्वगते विभौ ॥२॥

योजयेः मरुता पृथ्वीं वह्निबीजेन पीपयेत् ।
संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत् ॥३॥

अधिभूतादिदेवैस्तु साध्याख्यैविभवैः ।
सह । तन्मात्रपात्रकान् कृत्वा संहरेत्तत् क्रमाद् बुधः ॥४॥

आकाशं मनसाह्त्य मनोहङ्करणे कुरु ।
अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत् ॥५॥

अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः ।
स तामव्याकृति मायामवष्टब्य सिसृक्षया ॥६॥

सङ्कर्षणं स शव्दात्मा स्पर्शाख्यमसृजत् प्रभुः ।
क्षोभ्य मायां स प्रद्युम्नं तेजोरुपं स चासृजत् ॥७॥

अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकम् ।
अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज चह ॥८॥

तस्मिन् हिरण्मयञ्चाण्डं सोऽसृजत् पञ्चभूतवद् ।
तस्मिन् सङ्क्रामिते जीव शक्तिरात्मोपसंहृता ॥९॥

प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते ।
जीवो व्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः ॥१०॥

प्राणैर्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्त्तिका ।
अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत ॥११॥

अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः ।
शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति स्मृताः ॥१२॥

ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु ।
त्वक्‌श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु ॥१३॥

पादौ पायुस्तथा पाणी वागुपस्थश्च पञ्चमः ।
कर्म्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः श्रृणु ॥१४॥

आकाशवायुतेजांसि सलिलं पृथिवी तथा ।
स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते ॥१५॥

प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत् ।
हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद् बुधः ॥१६॥

फकारमपि तत्रैव अहङ्कारमयं न्यसेत् ।
मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवम् ॥१८॥

शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत् ।
स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत् ॥१९॥

दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत् ।
थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत् ॥२०॥

तकारं गन्धतन्मात्रं जङ्घयोर्व्विनिवेशयेत् ।
णकारं श्रोत्रयोर्न्न्यस्य ढकारं विन्यसेत्त्वचि ॥२१॥

डकारं नेत्रयुग्मे तु रसनायां ठकारकम् ।
टकारं नासिकायान्तु ञकारं वाचि विन्यसेत् ॥२२॥

झकारं करयोर्न्न्यस्य पाणितत्त्वं विचक्षणः ।
जकारं पदयोर्न्न्यस्य छं पायौ चमुपस्थके ॥२३॥

विन्यसेत् पृथिवीतत्त्वं ङकारं पादयुग्मके ।
वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत् ॥२४॥

खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत् ।
ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः ॥२५॥

हृत्‌पुण्डरीके विन्यस्य यकारं सूर्य्यदैवतम् ।
द्वासप्ततिसहस्त्राणि हृदयादभिनिः सृताः ॥२६॥

कलाषोडशसंयुक्त मकारं तत्र विन्यसेत् ।
तन्मध्ये चिन्तयेन्मन्त्री बिन्दुं वह्नेस्तु मण्डलम् ॥२७॥

हकारं विन्यसेत्तत्र प्रणवेन सुरोत्तमः ।
ओं आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने ॥२८॥

ओं वां मनोनिवृत्त्यात्मने नाञ्च विश्वात्मने नमः ।
ओं वा नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः ॥२९॥

स्थाने तु प्रथमा योज्या द्वितीया आसने मता ।
तृतीया शयने तद्वच्चतुर्थी पानकर्म्मणि ॥३०॥

ग्रत्यर्च्चायां पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः ।
हुङ्कारं विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिम् ॥३१॥

यां मूर्ति स्थापयेत्तस्मात् मूलमन्त्रं न्यसेत्ततः ।
ओं नमों भगवते वासुदेवाय मूलकम् ॥३२॥

शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात् ।
भुजयोर्जङ्घयोरङ्घ्र्योः केशवं शिरसि न्यसेत् ॥३३॥

नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत् ।
गोविन्दं भुजयोर्न्यस्य विष्णु च हृदेये न्यसेत् ॥३४॥

मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत् ।
कट्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत् ॥३५॥

हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके ।
दामोदरं पादयोश्च हृदयादिषडङ्गकम् ॥३६॥

एतत् साधारणं प्रोक्तमादिमूर्त्तेस्तु सत्तम ।
अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत् ॥३७॥

तस्यैव मूलमन्त्रेण सजीवकरणं भवेत् ।
यस्या मूर्त्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत् ॥३८॥

तत् स्वरैर्द्वादशैर्भेद्यं ह्यङ्गानि परिकल्पयेत् ।
हृदयादीनि देवेश मूलञ्च दशमाक्षरम् ॥३९॥

यथा देवे तथा देहे तत्त्वानि विनियोजयेत् ।
चक्राव्जमण्डले विष्णुं यजेद्गन्धादिना तथा ॥४०॥

पूर्व्ववच्चासनं ध्यायेत्सगात्रं सपरिच्छदम् ।
शुभञ्चक्रं द्वादशारं ह्यपरिष्टाद्विचिन्तयेत् ॥४१॥

त्रिनाभिचक्रं द्विनेमि खरैस्तच्च समन्वितम् ।
पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत् ॥४२॥

पूजयेदारकाग्रेषु सूर्य्यं द्वादशधा पुनः ।
कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत् ॥४३॥

सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः ।
पद्माञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत् ॥४४॥

तन्मध्ये पौरुषीं शक्ति ध्यात्वाभ्यर्च्य च देशिकः ।
प्रतिमायां हरि न्यस्य तत्र तं पूजयेत् सुरान् ॥४५॥

गन्धपुष्पादिभिः सम्यक् साङ्गं सावरणं क्रमात् ।
द्वादशाक्षरवीजैस्तु केशवादीन् समर्च्चयेत् ॥४६॥

द्वादशारे मण्डले तु लोकपालादिकं क्रमात् ।
प्रतिमामर्च्चयेत् पश्चाद्‌गन्धपुष्पादिभिर्द्विजः ॥४७॥

पौरुषेण तु सूक्तेन श्रिया सूक्तेन पिण्डिकाम् ।
जननादिक्रमात् पञ्चाज्जनयेद्वैष्णवानलम् ॥४८॥

हुत्वाग्निं वैष्णवैर्म्मन्त्रैः कुर्य्याच्छान्त्युदकं बुधः ।
तत् सिक्त्वा प्रतिमामूद्‌र्ध्नि वह्निप्रणयनं चरेत् ॥४९॥

दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद् बुधः ।
अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः ॥५०॥

उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे ।
अग्निप्रणयने मन्त्रस्त्वमग्ने ह्यग्रिरुच्यते ॥५१॥

पलाशसमिधानान्तु अष्टोत्तरसहस्रकम् ।
कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस्तथा ॥५२॥

साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतम् ।
कुर्य्यात्ततः शान्तिहोमं मधुरत्रितयेन च ॥५३॥

द्वादशार्णैः स्पृशेत् पादौ नाभिं हृन्मस्तकं ततः ।
घृतं दधि पयो हुत्वा स्पृशेन्मूर्द्धन्यथो ततः ॥५४॥

स्पृष्ट्वा शिरोनाभिपादांश्चतस्रः स्थापयेन्नदीः ।
गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती ॥५५॥

दहेत्तु विष्णुगायत्र्या गायत्रया श्रपयेच्चरुम् ।
होमयेच्च बलिं दद्यादुत्तरे भोजयेद् द्विजान् ॥५६॥

सामाधिपानां तुष्ट्यर्थं हेम गां गुरवे ददेत् ।
दिकपतिभ्यो बलिं दत्त्वा रात्रौ कुर्य्याच्च जागरम् ॥५७॥

ब्रह्मगीतादिशब्देन सर्वभागधिवासनात् ॥५८॥

इत्यादिमहापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP