संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गायत्रीनिर्वाणं

अध्याय २१६ - गायत्रीनिर्वाणं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
एवं सन्ध्याविधिं कृत्वा गायत्रीञ्च जपेत्स्मरेत् ॥१॥
गायञ्च्छिष्यान् यतस्त्रायेत्भार्यां प्राणांस्तथैव च(१) ॥१॥
ततः स्मृतेयं गायत्री सावित्रीय ततो यतः ॥२॥
प्रकाशनात्सा सवितुर्वाग्रूपत्वात्सरस्वती ॥२॥
तज्ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतं ॥३॥
भा दीप्ताविति रूपं हि भ्रस्जः पाकेऽथ तत्स्मृतं ॥३॥
ओषध्यादिकं पचति भ्राजृ दीप्तौ तथा भवेत् ॥४॥
भर्गः स्याद्भ्राजत इति बहुलं छन्द ईरितं ॥४॥
वरेण्यं सर्वतेजोभ्यः श्रेष्ठं वै परमं पदं ॥५॥
स्वर्गापवर्गकामैर्वा वरणीयं सदैव हि ॥५॥
वृणोतेर्वरणार्थत्वाज्जाग्रत्स्वप्नादिवर्जितं ॥६॥
नित्यशुद्धबुद्धमेकं सत्यन्तद्धीमहीश्वरं ॥६॥
अहं ब्रह्म परं ज्योतिर्ध्ययेमहि विमुक्तये ॥७
तज्ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणं ॥७॥
शिवं केचित्पठन्ति स्म शक्तिरूपं पठन्ति च ॥८॥
केचित्सूर्यङ्केचिदग्निं वेदगा अग्निहोत्रिणः ॥८॥
टिप्पणी
१ कायान् प्राणांस्तथैव चेति ञ..
अग्न्यादिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते ॥९॥
तत्पदं परमं विष्णोर्देवस्य सवितुः स्मृतं ॥९॥
महदाज्यं सूयते हि स्वयं ज्योतिर्हरिः प्रभुः ॥१०॥
पर्जन्यो वायुरादित्यः शीतोष्णाद्यैश्च पाचयेत् ॥१०॥
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ॥११॥
आदित्याज्जायते वृष्टिर्वृष्टेरन्नन्ततः प्रजाः ॥११॥
दधातेर्वा धीमहीति मनसा धारयेमहि ॥१२॥
नोऽस्माकं यश्च भर्गश्च सर्वेषां प्राणिनां धियः ॥१२॥
चोदयात्प्रेरयेद्बुद्धीर्भोक्तॄणां सर्वकर्मसु ॥१३॥
दृष्टादृष्टविपाकेषु विष्णुसूर्याग्निरूपवान् ॥१३॥
ईश्वरप्रेरितो गच्छेत्स्वर्गं वाश्वभ्रमेव वा ॥१४॥
ईशावास्यमिदं सर्वं महदादिजगद्धरिः ॥१४॥
स्वर्गाद्यैः क्रीडते देवो योऽहं स पुरुषः प्रभुः ॥१५॥
आदित्यान्तर्गतं यच्च भर्गाख्यं वै मुमुक्षुभिः ॥१५
जन्ममृत्युविनाशाय दुःखस्य त्रिविधस्य च ॥१६
ध्यानेन पुरुषोऽयञ्च द्रष्टव्यः सूर्यमण्डले ॥१६॥
तत्त्वं सदसि चिद्ब्रह्म विष्णोर्यत्परमं पदं ॥१७॥
देवस्य सवितुर्भर्गो वरेण्यं हि तुरीयकं ॥१७॥
देहादिजाग्रदाब्रह्म अहं ब्रह्मेति धीमहि ॥१८॥
योऽसावादित्यपुरुषः सोऽसावहमनन्त ओं ॥१८
ज्ञानानि शुभकर्मादीन् प्रवर्तयति यः सदा ॥१९॥१९॥

इत्याग्नेये महापुराणे गायत्रीनिर्वाणं नाम षोडशाधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP