संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
यात्रोत्सवविधिकथनं

अध्याय ६८ - यात्रोत्सवविधिकथनं

अग्निदेवाच्या मुखातून हे पुराण सांगितले गेले म्हणून ह्या पुराणाचे नाव 'अग्नि पुराण' पडले.


भगवानुवाच
वक्ष्ये विधिं चोत्सवस्य स्थापिते तु सुरे चरेत् ॥१॥
तस्मिन्नब्दे चैकरात्रं त्रिरात्रञ्चाष्टरात्रकं ॥१॥
उत्सवेन विना यस्मात्स्थापनं निष्फलं भवेत् ॥२॥
अयने विषुवे चापि शयनोपवने गृहे(१) ॥२॥
कारकस्यानुकूले वा यात्रान्देवस्य कारयेत् ॥३॥
मङ्गलाङ्कुररोपैस्तु गीतनृत्यादिवाद्यकैः ॥३॥
शरावघटिकापालीस्त्वङ्कुरारोहणे हिताः ॥४॥
यवाञ्छालींस्तिलान्मुद्गान् गोधूमान् सितसर्षपान् ॥४॥
कुलत्थमाषनिष्पावान् क्षालयित्वा तु वापयेत् ॥५॥
पूर्वादौ च बलिं दद्यात्भ्रमन् दीपैः पुरं निशि ॥५॥
इन्द्रादेः कुमुदादेश्च सर्वभूतेभ्य एव च ॥६॥
अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः ॥६॥
पदे पदेऽश्वमेधस्य फलं तेषां न संशयः ॥७॥
आगत्य देवतागारं देवं विज्ञापयेद्गुरुः ॥७॥
तीर्थयात्रा तु या देव श्वः कर्तव्या सुरोत्तम ॥८॥
तस्यारम्भमनुज्ञातुमर्हसे देव सर्वथा ॥८॥
देवमेवन्तु विज्ञाप्य ततः कर्म समारभेत्(२) ॥९॥
प्ररोहघटिकाभ्यान्तु वेदिकां भूषितां व्रजेत् ॥९॥
टिप्पणी
१ शयनोत्थापने गृहे इति ख, चिह्नितपुस्तकपाठः । शयनोत्थापने हरेरिति ङ, चिह्नितपुस्तकपाठः
२ समाचरेदिति ग, चिह्नितपुस्तकपाठः
चतुःस्तम्भान्तु तन्मध्ये स्वस्तिके प्रतिमां न्यसेत् ॥१०॥
काम्यार्थां लेख्यचित्रेषु स्थाप्य तत्राधिवासयेत् ॥१०॥
वैष्णवैः सह कुर्वीत घृताभ्यङ्गन्तु मूलतः ॥११॥
घृतधाराभिषेकं वा सकलां शर्वरीं बुधः ॥११॥
दर्पणं दर्श्य नीराजं गीतवाद्यैश्च मङ्गलं ॥१२॥
व्यजनं पूजनं दीपं गन्धपुष्पादिभिर्यजेत् ॥१२॥
हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्ध्नि ॥१३॥
प्रतिमायाश्च भक्तानां सर्वतीर्थफलं धृते ॥१३॥
स्नापयित्वा समभ्यर्च्य यात्राविम्बं रथे स्थितं ॥१४॥
नयेद्गुरुर्नदीर्नादैश्छत्राद्यै राष्ट्रपालिकाः ॥१४॥
निम्नगायोजनादर्वाक्तत्र वेदीन्तु कारयेत् ॥१५॥
वाहनादवतार्यैनं तस्यां वेद्यान्निवेशयेत् ॥१५॥
चरुं वै श्रपयेत्तत्र पायसं होमयेत्ततः ॥१६॥
अब्लिङ्गैः(१) वैदिकैर्मन्त्रैस्तीर्थानावाहयेत्ततः ॥१६॥
आपो हिष्ठोपनिषदैः पूजयेदर्घ्यमुख्यकैः ॥१७॥
पुनर्देवं समादाय तोये कृत्वाघमर्षणं ॥१७॥
स्नायान्महाजनैर्विप्रैर्वेद्यामुत्तार्य तं न्यसेत् ॥१८॥
पूजयित्वा तदह्ना च प्रासादं तु नयेत्ततः ॥१८॥
पूजयेत्पावकस्थन्तु गुरुः स्याद्भुक्तिमुक्तिकृत् ॥१८॥
टिप्पणी
१ अर्चिकैरिति ग, चिह्नितपुस्तकपाठः
इत्यादिमहापुराणे आग्नेये देवयात्रोत्सवकथनं नाम अष्टषष्टितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP