संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
प्रायश्चित्तानि

अध्याय १६९ - प्रायश्चित्तानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
एतत्प्रभृतिपापानां प्रायश्चित्तं वदामि ते ॥१॥
ब्रह्महा द्वादशाब्दानि कुटीङ्कृत्वा वने वसेत् ॥१॥
भिक्षेतात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजं ॥२॥
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥२॥
यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ॥३॥
जपन्वान्यतमं वेदं योजनानां शतं ब्रजेत् ॥३॥
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ॥४॥
व्रतैरेतैर्व्यपोहन्ति महापातकिनो मलं ॥४॥
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिवेत् ॥५॥
कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥५॥
चतुर्थकालमश्रीयादक्षारलवणं मितं ॥६॥
गोमूत्रेण चरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥६॥
दिवानुगच्छेद्गाश्चैव तिष्ठन्नूर्ध्वं रजः पिवेत् ॥७
वृषभैकादशा गास्तु दद्याद्विचारितव्रतः(१) ॥७॥
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥८॥
पादमेकञ्चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥८॥
टिप्पणी
१ दद्यात्सुचरितव्रत इति ङ..
योजने पादहीनं स्याच्चरेत्सर्वं निपातने ॥९॥
कान्तारेष्वथ दुर्गेषु विषमेषु भयेषु च ॥९॥
यदि तत्र विपत्तिः स्यादेकपादो विधीयते ॥१०॥
घण्टाभरणदोषेण तथैवर्धं विनिर्दिशत् ॥१०॥
दमने दमने रोधे शकटस्य नियोजने ॥११॥
स्तम्भशृङ्खलपाशेषु मृते पादोनमाचरेत् ॥११॥
शृङ्गभङ्गेऽस्थिभङ्गे च लाङ्गूलच्छेदने तथा ॥१२॥
यावकन्तु पिवेत्तावद्यावत्सुस्था तु गौर्भवेत् ॥१२॥
गोमतीञ्च जपेद्विद्यां गोस्तुतिं गोमतीं स्मरेत् ॥१३॥
एका चेद्बहुभिर्दैवाद्यत्र व्यापादिता भवेत् ॥१३॥
पादं पादन्तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥१४॥
उपकारे क्रियमाणे विपत्तौ नास्ति पातकं ॥१४॥
एतदेव व्रतं कुर्युरुपपातकिनस्तथा ॥१५॥
अवकीर्णवर्जं शुद्ध्यर्थञ्चान्द्रायणमथापि वा ॥१५॥
अवकीर्णी तु कालेन गर्धभेन चतुष्पथे ॥१६॥
पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥१६॥
कृत्वाग्निं विधिवद्धीमानन्ततस्तु समित्तृचा ॥१७॥
चन्द्रेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतिं(१) ॥१७॥
अथवा गार्धभञ्चर्म वसित्वाब्दञ्चरेन्महीं ॥१८॥
हत्वा गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत् ॥१८॥
टिप्पणी
१ जुहुयात्सर्पिषाहुतीरिति ख.. , ङ.. , ज.. च
सरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिवेत् ॥१९॥
गोमूत्रमग्निवर्णं वा पिवेदुदकमेव वा ॥१९॥
सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु ॥२०॥
स्वकर्म ख्यापयन् व्रूयान्मां भवाननुशास्त्विति ॥२०॥
गृहीत्वा मुशलं राजा सकृद्धन्यात्स्वयङ्गतं ॥२१॥
बधेन शुद्ध्यते स्तेयो ब्राह्मणस्तपसैव वा ॥२१॥
गुरुतल्पो निकृत्यैव शिश्नञ्च वृषणं स्वयं ॥२२॥
निधाय चाञ्चलौ गच्छेदानिपाताच्च नैर्ऋतिं ॥२२॥
चान्द्रायणान् वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः ॥२३॥
जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ॥२३
चरेच्छान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥२४॥
सङ्करीपात्रकृत्यासु मासं शोधनमैन्दवं ॥२४॥
मलिनीकरणीयेषु तप्तं स्याद्यावकं त्र्यहं ॥२५॥
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतः ॥२५॥
वैश्येऽष्टमांशे वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥२६॥
मार्जरनकुलौ हत्वा चासं मण्डूकमेव च ॥२६॥
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥२७॥
चतुर्णामपि वर्णानां नारीं हत्वानवस्थितां ॥२७॥
अमत्यैव प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत् ॥२८॥
सर्पादीनां बधे नक्तमनस्थ्नां वायुसंयमः ॥२८॥
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ॥२९॥
चरेच्छान्तपनं कृच्छं व्रतं निर्वाप्य सिद्ध्यति ॥२९॥
भक्षभोज्यापहरणे यानशय्यासनस्य च ॥३०॥
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं ॥३०॥
तृणकाष्ठद्रुमाणान्तु शुष्कान्नस्य गुडस्य च ॥३१॥
चेलचर्मामिषाणान्तु(१) त्रिरात्रं स्यादभोजनं ॥३१॥
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ॥३२॥
अयःकांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥३२॥
कार्पासकीटजीर्णानां द्विशफैकशफस्य च ॥३३॥
पक्षिगन्धौषधीनान्तु रज्वा चैव त्र्यहम्पयः ॥३३॥
गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ॥३४॥
सख्युः पुत्रस्य च स्त्रीषु कुमारोष्वन्त्यजासु च ॥३४॥
पितृस्वस्रेयीं भगिनीं स्वस्रीयां मातुरेव च ॥३५॥
मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणञ्चरेत् ॥३५॥
अमानुषीषु पुरुष उदक्यायामयोनिषु ॥३६॥
रेतः सिक्त्वा जले चैव कृच्छ्रं शान्तपनञ्चरेत् ॥३६॥
मैथुनन्तु समासेव्य पुंसि योषिति वा द्विजः ॥३७॥
गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥३७॥
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ॥३८॥
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यन्तु गच्छति ॥३८॥
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ॥३९॥
यत्पुंसः परदारेषु तदेनाञ्चारयेद्व्रतं ॥३९॥
साचेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ॥४०॥
कृच्छ्रञ्चाद्रायणञ्चैव तदस्याः पावनं स्मृतं ॥४०
टिप्पणी
१ वेणुचर्मामिषाणाञ्चेति झ..
यत्करोत्येकरात्रेण वृषलीसेवनं द्विजः ॥४१॥
तद्भैक्ष्यभुक्जपेन्नित्यं त्रिभिर्वषैर्व्यपोहति ॥४१॥

इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम एकोनसप्तत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP