संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
शिलादिन्यासविधानम्

अध्याय ४१ - शिलादिन्यासविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
पादप्रतिष्ठां वक्ष्यामि शिलाविन्यासलक्षणम् ।
अग्रतो मण्डपः कार्य्यः कुण्डानान्तु चतुष्टयम् ॥१॥
कुम्भन्यासेष्टकान्यासौ द्वारस्तम्भोच्छयं शुभम् ।
पादोनं पूरयेत् खातं तत्र वास्तुं यजेत् समे ॥२॥
इष्टकाश्च सुवक्कः स्युर्द्वादशाङ्गुलसम्मिताः ।
सुविस्तारत्रिभागेन वैपुल्येन समन्विताः ॥३॥
करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये ।
नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान् ॥४॥
अद्भिः पञ्चकषायेण सर्व्वौषधिजलेन च ।
गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः ॥५॥
हिरण्यव्रीहिसंयुक्तैर्गन्धचन्दनचर्च्चितैः ।
आपो हिष्ठेति तिसृभिः शन्नो देवीति चाप्यथ ॥६॥
तरत समन्दीरिति च पावमानीभिरेव च ।
उदुत्तमं वरुणमिति कयानश्च तथैव च ॥७॥
वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि ।
श्रीसूक्तेन च तथा शिलाः संस्थाप्य संघटाः ॥८॥
शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्च्चयेत् ।
जुहुयाज्जनयित्वाग्निं समिधो द्वादशीस्ततः ॥९॥
आधारावाज्यभागौ तु प्रणवेनैव कारयेत् ।
अष्टाहुतीस्तथाष्टान्तैराज्यं व्याहृतिभिः क्रमात् ॥१०॥
लोकेशानामग्नये वै सोमायावग्रहेषु च ।
पुरुषोत्तमायेति च व्याहृतीर्जुहुयात्ततः ॥११॥
प्रायश्चित्तं ततः पूर्णां मूर्त्तिमांसघृतांस्तिलान् ।
वेदाद्यैर्द्वादशान्तेन कुम्भेषु च पृथक् पृथक् ॥१२॥
प्राङमुखस्तु गुरुः कुर्य्यादष्टदिक्षु विलिप्य च ।
मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात् ॥१३॥
पद्मं चैव महापद्मं मकरं कच्छपं तथा ।
कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीम् ॥१४॥
कुम्भान्न चालयेत्तेषु न्यसेदष्टेष्टकाः क्रमात् ।
ईशानान्ताश्च पूर्व्वादाविष्टकां प्रथमं न्यसेत् ॥१५॥
शक्तयो विमलाद्यास्तु इष्टकानान्तुक देवताः ।
न्यसनीया यथायोगं मध्ये न्यस्या त्वनुग्रहा ॥१६॥
अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते ।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहम् ॥१७॥
मन्त्रेणानेन विन्यस्य इष्टका देशिकोत्तमः ।
गर्भाधानं ततः कुर्य्यान्मध्यस्थाने समाहितः ॥१८॥
कुम्भोपरिष्टाद्देवेशं पद्मिनीं न्यस्य देवताम् ।
मृत्तिकाश्चैव पुष्पाणि धातवो रत्नमेव च ॥१९॥
लौहानि दिक्‌पतेरस्त्रं यदेद्दैं गर्भभाजने ।
द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छये ॥२०॥
पद्माकारे ताम्रमये बाजने पृथिवीं यजेत् ।
एकान्ते सर्वभूतेशे पर्वतासनमण्डिते ॥२१॥
समुद्रपरिवारे त्वं देवि गर्भं समाश्रय ।
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ॥२२॥
जये भार्गवदायादे प्रजानां विजयावहे ।
पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व माम् ॥२३॥
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।
सर्ववीजसमायुक्ते सर्वरत्नौषधीवृते ॥२४॥
जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह ।
प्रजापतिसुते देवि चतुरस्रे महीयसि ॥२५॥
सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यताम् ।
पूजिते परमाश्चर्य्ये गन्धमाल्यैरलङ्कृते ॥२६॥
भवभूतिकरी देवि गृहे भार्गवि रम्यताम् ।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥२७॥
मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव ।
एवमुत्क्वा ततः खातं गोमूत्रेण तु सेचयेत् ॥२८॥
कृत्वा निधापयेद्‌गर्भं गर्भाधानं भवेन्निशि ।
गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनम् ॥२९॥
गर्भं न्यस्येष्ठका न्यस्य ततो गर्भं प्रपूरयेत् ।
पीठबन्धमतः कुर्य्यान्मितप्रासादमानत ॥३०॥
पीठोत्तमञ्चोच्धयेण प्रासादस्यार्द्धविस्तरात् ।
पादहीनं मध्यमं स्यात् पनिष्ठं चोत्तमार्द्धतः ॥३१॥
पीठबन्धोपरिष्टातु पुनर्यजत् ।
पादप्परतिष्ठकारी तु निष्पापो दिवि मोदते ॥३२॥
देवागारं करोमीति मनसा यस्तु चिन्तयेत् ।
तस्य कायगतं पापं तदह्रा हि प्रणश्यति ॥३३॥
कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु ।
अष्टेष्टकसमायुक्तं यः कुर्य्याहेवतालयम् ॥३४॥
न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित् ।
अनेनैवानुमेयं हि फलं प्रासादविस्तरात् ॥३५॥
ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत् ।
विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत्॥
दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखो भवेत् ॥३६॥

इत्यागदिमहापुराणे आग्नेये पातालयोगकथनं नाम एकचत्वारिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP