संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नानाद्वादशीव्रतानि

अध्याय १८८ - नानाद्वादशीव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
द्वादशीव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं ॥१॥
एकभक्तेन भक्तेन तथैवायाचितेन च ॥१॥
उपवासेन भैक्ष्येण चैवं द्वादशिकव्रती ॥२॥
चैत्रे मासि सिते पक्षे द्वादश्यां मदनं हरिं ॥२॥
पूजयेद्भुक्तिमुक्त्यर्थी(४) मदनद्वादशईव्रती ॥३॥
माघशुक्ले तु द्वादश्यां भीमद्वादशिकव्रती ॥३॥
नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् ॥४॥
फाल्गुने च सिते पक्षे गोविन्दद्वादशीव्रती ॥४॥
विशोकद्वादशीकारी यजेदाश्वयुजे हरिं ॥५॥
लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः ॥५॥
ददाति शुक्लद्वादश्यां स सर्वरसदायकः ॥६॥
टिप्पणी
१ कीटिकोटिगुणोत्तमेति ख..
२ एकादश्यामृषिं पूज्येति ख.. , छ.. च । एकदश्यामृषिपूजेति ङ..
३ कार्या सर्वाघहारिणीति झ.. , ञ.. च
४ भुक्तिमुक्त्यर्थमिति छ.. , ञ.. च
गोवत्सं पूजयेद्भाद्रे गोवत्सद्वादशीव्रती ॥६॥
माध्यान्तु समतीतायां श्रवणेन तु संयुता ॥७॥
द्वादशी या भवेत्कृष्णा प्रोक्ता सा तिलद्वादशी ॥७॥
तिलैः स्नानन्तिलैर्होमो नैवेद्यन्तिलमोदकं ॥८॥
दीपश्च तिलतैलेन तथा देयं तिलोदकं ॥८॥
तिलाश्च देया विप्रेभ्यः फलं होमोपवासतः ॥९॥
ओं नमो भगवतेऽथो वासुदेवाय वै यजेत् ॥९॥
सुकलः स्वर्गमाप्नोति षट्तिलद्वादशीव्रती ॥१०॥
मनोरथद्वादशीकृत्फाल्गुने तु सितेऽर्चयेत् ॥१०॥
नामद्वादशीव्रतकृत्केशवाद्यैश्च नामभिः ॥११॥
वर्षं यजेद्धरिं स्वर्गी न भवेन्नारकी नरः ॥११॥
फाल्गुनस्य सितेऽभ्यर्च्य सुमतिद्वादशीव्रती ॥१२॥
मासि भाद्रपदे शुक्ते अनन्तद्वादशीव्रती(१) ॥१२॥
अश्लेषर्क्षे तु मूले वा(२) माघे कृष्णाय वै नमः ॥१३॥
यजेत्तिलांश्च जुहुयात्तिलद्वादशीकृन्नरः ॥१३॥
सुगतिद्वादशीकारी फाल्गुने तु सिते यजेत् ॥१४॥
जय कृष्ण नमस्तुभ्यं वर्षं स्याद्भुक्तिमुक्तिगः(३) ॥१४॥
पौषशुक्ले तु द्वादश्यां सम्प्राप्तिद्वादशीव्रती ॥१५॥

इत्याग्नेये महापुराणे नानाद्वादशीव्रतानि नामाष्टाशीत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP