संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
दायविभागकथनम्

अध्याय २५६ - दायविभागकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
विभागञ्चेत्पिता कुर्यादिच्छया विभजेत्सुतान् ॥१॥
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥१॥
यदि दद्यात्समानंशान् कार्याः पत्न्यः समांशिकाः ॥२॥
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेन वा ॥२॥
शक्तस्थानीहमानस्य किञ्चिद्दत्वा पृथक्क्रिया ॥३॥
न्यूनाधिकविभक्तानां धर्म्यश्च पितृना कृतः ॥३॥
विभजेयुः सुताः पित्रोरूर्ध्वमृक्थमृणं समम् ॥४॥
मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्नयः ॥४॥
पितृद्रव्याविनाशेन यदन्यत्स्वयमर्जयेत् ॥५॥
मैत्रमौद्वाहिकञ्चैव दायादानान्न तद्भवेत् ॥५॥
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ॥६॥
अनेकपितृकाणान्तु पितृतो भागकल्पना ॥६॥
भूर्यापिता महोपात्ता निबन्धो द्रव्यमेव वा ॥७॥
तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥७॥
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ॥८॥
दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥८॥
क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेच्च यः ॥९॥
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥९॥
पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् ॥१०॥
पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत् ॥१०॥
असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ॥११॥
भागिन्यश्च निजादंशाद्दत्वांशन्तु तुरीयकं ॥११॥
चतुःस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः ॥१२॥
क्षत्रजास्त्रिद्व्येकभागा विड्जास्तु द्व्येकभागिनः ॥१२॥
अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ॥१३॥
तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥१३॥
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ॥१४॥
उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः ॥१४॥
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः ॥१५॥
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥१५॥
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ॥१६॥
कानीनः कन्यकाजातो मातामहसुतो मतः ॥१६॥
क्षतायामक्षतायां वा जातः पौनर्भवः सुतः ॥१७॥
दद्यान्माता पिता वा यं स पुत्री दत्तको भवेत् ॥१७॥
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्व्यं कृतः ॥१८॥
दत्तात्मा तु स्वयं दत्तो गर्भे वित्तः सहोढजः ॥१८॥
उत्सृष्टो गृह्यते यस्तु सोपविद्धो भवेत्सुतः ॥१९॥
पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः परः ॥१९॥
सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ॥२०॥
जातोऽपि दास्यां शूद्रस्य कामतोऽंशहरो भवेत् ॥२०॥
मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकं ॥२१॥
अभ्रातृको हरेत्सर्वं दुहितॄणां सुतादृते ॥२१॥
पत्नी दुहितरश्चैव पितरो भ्रातरस्तथा ॥२२॥
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥२२॥
एषामभावे पूवस्य धनभागुत्तरोत्तरः ॥२३॥
स्वर्यात्स्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥२३॥
वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः ॥२४॥
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥२४॥
संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ॥२५॥
दद्याच्चापहेरेच्चांशं जातस्य च मृतस्य च ॥२५॥
अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् ॥२६॥
असंसृष्त्यपि चादद्यात्सोदर्यो नान्यमानृजः ॥२६॥
पतितस्तत्सुतः क्लीवः पङ्गुरुन्मत्तको जडः ॥२७॥
अन्धोऽचिकित्स्यरोगाद्या भर्तव्यास्तु निरंशकाः ॥२७॥
औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः ॥२८॥
सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः ॥२८॥
अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः ॥२९॥
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥२९॥
पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतं ॥३०॥
आधिवेदनिकुञ्चैव स्त्रीधनं परिकीर्तितं ॥३०॥
बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च ॥३१॥
अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः ॥३१॥
अप्रजास्त्रीधनं भ्रत्तुर्ब्राह्म्यादिषु चतुर्ष्वपि ॥३२॥
दुहितृणां प्रसूता चेच्छ्रेषे तु पितृगामि तत् ॥३२॥
दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् ॥३३॥
मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ॥३३॥
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ॥३४
गृहीतं स्त्रीधनं भर्ता न स्त्रिये दातुमर्हति ॥३४॥
अधिवित्तस्त्रियै दद्यादधिवेदनिकं समम् ॥३५॥
न दत्तं स्रीधनं यस्यै दत्ते त्वर्धं प्रकीर्तितम् ॥३५॥
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ॥३६॥
विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतिकैः ॥३६॥

इत्याग्नेये महापुराणे दायविभागो नाम पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP