संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सकलादिमन्त्रोद्धारः

अध्याय ३१७ - सकलादिमन्त्रोद्धारः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
सकलं निष्कलं शून्यं कलाढयं स्वमलङ्‌कृतम् ।
क्षपणं क्षयमन्तस्थं कण्ठोष्ठं चाष्टमं शिवम् ॥१॥

प्रासादस्य१ पराख्यस्य स्मृतं रुपं गुहाष्टधा ।
सदाशिवश्य शब्दस्य रूपस्याखिलसिद्धये ॥२॥

अमृतश्चांशुमांश्चेन्दुश्चेश्वरश्चोग्र ऊहकः ।
एकपादेन ओजाख्य औषधश्चांशुमान् वशी ॥३॥

अकारादेः क्षकारश्च ककारादेः क्रमादिमे ।
कामदेवः शिखण्डी च गणेशः कालशङ्करौ ॥४॥

एकनेत्रो द्विनेत्रश्च त्रिशिखो दीर्घबाहुकः ।
एकपादर्द्धचन्द्रश्च वलपो योगिनीप्रियः ॥५॥

शक्तीश्वरो महाग्रन्धिस्तर्पकः स्थाणुदन्तुरौ ।
निधीरो नन्दी पद्मश्च तथान्यः शाकिनीप्रियः ॥६॥

मुखविम्वो भीषणश्च कृतान्तः प्राणसंज्ञकः ।
तेजस्वी शक्र उदधिः श्रीकण्ठः सिंह एव च ॥७॥

शशङ्गो विश्वरूपश्च क्षश्च स्यान्नरसिहकः ।
सुर्य्यमात्रासमाक्रान्तं विश्वरूपन्तु कारयेत् ॥८॥

अंशुमत्संयुतं कृत्वा शशिवीजं विनायुतम् ।
ईशानमोजसाक्रान्तं प्रथमन्तु समुद्धरेत् ॥९ ।.

तृतीयं पुरुषं विद्धि दक्षिणं पञ्चमं तथा ।
सप्तमं वामदेवन्तु सद्योजातन्ततः परं ॥१०॥

रसयुक्तन्तु नवमं ब्रह्मपञ्चकमीरितम् ।
ओंकाराद्याश्चतुर्थ्यन्ता नमोन्ताः सर्व्वमन्त्रकाः ॥११॥

सद्योदेवा द्वितीयन्तु हृदयञ्चाङ्गसंयुतम् ।
चतुर्थन्तु शिरो विद्धि ईश्वरन्नामनामतः ॥१२॥

ऊहकन्तु शिखा ज्ञेया विश्वरूपसमन्विता ।
तन्मन्त्रमष्टमं ख्यातं नेत्रन्तु दशमं मतम् ॥१३॥

अस्त्रं शशी समाख्यातं शिवसंज्ञं शिखिध्वजः ।
नमः स्वाहा तथा वौषट् ह्रँ च फट्‌कक्रमेण तु ॥१४॥

जातिफट्‌कं हृदादीनां प्रासादं मन्त्रमावदे ।
ईशानाद्रुद्रसंख्यातं प्रोद्धरेच्चांशुरञ्चितम् ॥१५॥

औषधाक्रान्तशिरसमूहकस्योपरिस्थितं ।
अर्द्धचन्द्रोर्द्धनादश्च विन्दुद्वितयमध्यगं ॥१६॥

तदन्ते विश्वरूपन्तु कृटिलन्तु त्रिधा ततः ।
एवं प्रासादमन्त्रश्च सर्व्वकर्म्मकरो मनुः ॥१७॥

शिखाबीजं समुद्‌धृत्य फट्कारान्तन्तु चैव फट् ।
अर्द्धचन्द्रासनं ज्ञेयं कामदेवं ससर्पकम् ॥१८॥

महापाशुपतास्त्रन्तु सर्व्वदुष्टप्रमर्द्दनम् ।
प्रासादः सकलः प्रोक्तो निष्कलः प्रोच्यते ऽधुना ॥१९॥

औषधं विश्वरूपन्तु रुद्राख्यं सूर्य्यमण्डलम् ।
चन्द्रार्द्धं नादसंयोगं विसंज्ञं कुटिलन्ततः ॥२०॥

निष्कलोभुक्तिमुक्तौ स्यात्पञ्चाङ्गोऽयं सदाशिवः ।
अंशुमान् विस्वरुपञ्च आवृतं शून्यरञ्जितम् ॥२१॥

ब्रह्माङ्गरहितः शून्यस्तस्य मूर्त्तिरसस्तरुः ।
विघ्ननाशाय भवति पूजितो बालबालिसैः ॥२२॥

अंशुमान् विश्वरूपाख्यमूहकस्योपरि स्थितम् ।
कलाढ्यं सकलस्यैव पूजाङ्गादि च सर्व्वतः ॥२३॥

नरसिंहं कृतान्तस्थं तेजस्विग्राणमूर्द्धगम् ।
अंशुमानूहकाक्रान्तमधोर्द्धं स्वसलङ्‌घृतम् ॥२४॥

चन्द्रार्द्धनादनादानतं ब्रह्मविष्णुविभूषितम् ।
उदधिं नरसिंहञ्च सूर्य्यमात्राविभेदितम् ॥२५॥

यदा कृतं तदा तस्य ब्रह्माण्यङ्गानि पूर्व्ववत् ।
ओजाख्यमंशुमद्‌युक्तं प्रथमं वर्णमुद्धरेत् ॥२६॥

अंशुमच्चांशुनाक्रान्तंक द्वितीयं वर्णनायकम् ।
अंशुमानीश्चरन्तद्वत् तृतीयं मुक्तिदायकम् ॥२७॥

ऊहकञ्चांशुनाक्रान्तं वरुणप्राणतैजसम् ।
पद्ममिन्दुसमाक्रान्तं नन्दीशमेकपादधृक् ॥२८॥

अंशुमानुदकप्राणः सप्तमं वर्णमुद्‌धृतम् ।
अस्यार्द्धं तृतीयञ्चैव पञ्चमं सप्तमं तथा ॥२९॥

प्रथमञ्चान्ततो योज्यं क्षपणं दशवीजकम् ।
अस्यार्द्धंतृतीयञ्चैव पञ्चैमं सप्तमं तथा ॥३०॥

सद्योजातन्तु नवमं द्वितीयाद्‌धृदयादिकम् ।
दशार्णप्रणवं यत्तु फडन्तञ्चास्त्रमुद्धरेत् ॥३१॥

नमस्कारयुतान्यत्र ब्रह्माङ्गानि तु नान्यथा ।
द्वितीयादष्टमं यावदष्टौ विद्येश्वरा मताः ॥३२॥

अनन्तेशश्च सूक्षमश्च तृतीयश्च शिवोत्तमः ।
एकमूर्त्त्येकरूपस्तु त्रिमूर्त्तिरपस्तथा ॥३३॥

श्रीकण्ठश्च शिखण्डी च अष्टौ वद्येश्वराः स्मृताः ।
शिखिण्डिनोऽप्यनन्तान्तं मन्त्रान्तं मूर्त्तिरीरीता ॥३४॥

इत्यादिमहापुराणे अग्नेये सकलादिमन्त्रोद्धारो नाम सप्तदशाधिकत्रिशततमोऽध्याय ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP