संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पञ्चपञ्चाशद्विष्णुनामानि

अध्याय ३०५ - पञ्चपञ्चाशद्विष्णुनामानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः ।
मन्त्रजप्यादिफलभाक् तीर्थेष्वर्चादि चाक्षयम् ॥१॥

पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् ।
राघवञ्चित्रकृटे तु प्रभासे दैत्यसूदनम् ॥२॥

जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।
वाराहं वर्द्धमाने च काश्मीरे चक्रपाणिनम् ॥३॥

जनार्द्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् ।
कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् ॥४॥

शालग्रामे महायोगं हरिं गोवर्द्धनाचले ।
पिण्डारके चतुर्व्वाहुं शङ्खोद्धारे च शङ्खिनम् ॥५॥

वामनञअच कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।
विश्वेश्वरं तथा शोणे कपिलं पूर्व्वसागरे ॥६॥

विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे ।
वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः ॥७॥

काशीतटे महायोगं विरजायां रिपुञ्जयम् ।
विशाखयूपे ह्यजितन्नेपाले लोकभावनम् ॥८॥

द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् ।
लोकाकुले रिपुहरं शलग्रामे हरिं स्मरेत् ॥९॥

पुरुषं पूरुषवटे विमले च जगत्प्रभुं ।
अनन्तं सैन्धवारणेये दण्डके शार्ङ्गधारिणम् ॥१०॥

उत्पलावर्त्तके शौरिं नर्म्मदायां श्रियः पतिं ।
दामोदरं रैवतके नन्दायां जलशायिनं ॥११॥

गोपीश्वरञ्च सिन्ध्वव्धौ माहेन्द्रे चाच्युतं विदुः ।
सह्याद्रौ देवदेवशं वैकुण्ठंमागधे वने ॥१२॥

सर्व्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् ।
आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् ॥१३॥

वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।
पर्व्वते पर्व्वते रामं सर्व्वत्र मधुसूदनं ॥१४॥

नरं भूमौ तथा व्योम्नि वशिष्ठे गरुड़ध्वजम् ।
वासुदेवञ्च सर्व्वत्र संस्मरन् भुक्तिमुक्तिभाक् ॥१५॥

नामान्येतानि विष्णोश्च जप्तावा सर्वमवाप्नुयात् ।
क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ॥१६॥

तत्सर्व्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् ।
यः पठेत् श्रृणुयाद्वापि निर्म्मलः स्वर्गमाप्नुयात् ॥१७॥

इत्यादिमहापुराणे आग्नेये पञ्चपञ्चाशद्विष्णुनामानि नाम पञ्चाधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP