संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
जीर्णोद्धारविधानं

अध्याय ६७ - जीर्णोद्धारविधानं

अग्निदेवाच्या मुखातून हे पुराण सांगितले गेले म्हणून ह्या पुराणाचे नाव 'अग्नि पुराण' पडले.


भगवानुवाच
जीर्णाद्धारविधिं वक्ष्ये भूषितां स्नपयेद्गुरुः(१) ॥१॥
अचलां विन्यसेद्गेहे अतिजीर्णां परित्यजेत् ॥१॥
व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्ववत् ॥२॥
संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः ॥२॥
सहस्रं नारसिंहेन हुत्वा तामुद्धरेद्गुरुः ॥३॥
दारवीं दारयेद्वह्नौ शैलजां प्रक्षिपेज्जले ॥३॥
धातुजां रत्नजां वापि अगाधे वा जलेऽम्बुधौ ॥४॥
यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रादिना नयेत् ॥४॥
वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् ॥५॥
यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने ॥५॥
कूपवापीतडागादेर्जीर्णोद्धारे महाफलं ॥५॥
टिप्पणी
१ भूषिताञ्च यजेद्गुरुरिति घ, चिह्नितपुस्तकपाठः
इत्यादिमहापुराणे आग्नेये जीर्णोद्धारकथनं नाम सप्तषष्टितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP