संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
प्रासादप्रतिष्ठा

अध्याय १०१ - प्रासादप्रतिष्ठा

भगवान् अग्निदेवांनी या अग्नि पुराणात देवालय निर्माणच्या हेतु विषयांत  में आख्यान दिले आहे.


ईश्वर उवाच
प्रासादस्थापनं वक्ष्ये तच्चैतन्यं स्वयोगतः(६) ॥१॥
शुकनाशासमाप्तौ तु पूर्ववेद्याश्च मध्यतः ॥१॥
आधारशक्तितः पद्मे विन्यस्ते प्रणवेन च(७) ॥२॥
स्वर्णाद्ये कतमोद्द्भतं पञ्चगव्येन संयुतं ॥२॥
मधुक्षीरयुतं कुम्भं न्यस्तरत्रादिपञ्चकं(८) ॥३॥
स्रग्वस्त्रं गन्धलिप्तञ्च गन्धवत्पुष्पभूषितं(९) ॥३॥
चूतादिपल्लवानाञ्च कृती कृत्यञ्च विन्यसेत्(१०) ॥४॥
टिप्पणी
१ नन्द्यादीन इति ख..
२ कृत्ययुक्तैरिति ज..
३ शक्तितो यथा इति ग..
४ भागत्रयेणेत्यादिः, जुहुयाच्छतमित्यन्तः पाठो झ.. पुस्तके नास्ति । अत्र कतिपयश्लोकाधिकोऽध्यायत्रयात्मकः पाठः पतितोस्ति
५ पूर्ववद्दत्वा इति ग.. , घ च
६ तच्चैतन्यञ्च योगत इति ग.. । तच्चैतन्यस्वयोगत इति छ..
७ विन्यस्ते प्रणवेन तु इति ख.. , छ.. , ज.. , झ.. च । विन्यसेत्प्रणवेन तु इति ग..
८ मधुक्षीरयुतं न्यस्तरत्नादिपञ्चकं तत इति ग..
९ गन्धवत्पुष्पधूपितमिति ग.. , ङ.. , छ.. च
१० वह्निकृत पद्मं विन्यसेदिति ख.. । वह्निकूपं यवं न्यसेदिति ग.. । वह्निकूपेषु च न्यसेदिति ज..
पूरकेण समादाय सकलीकृतविग्रहः ॥४॥
सर्वात्मभिन्नात्मानं स्वाणुना(१) स्वान्तमारुतः ॥५॥
आज्ञया बोधयेच्छम्भौ(२) रेचकेन ततो गुरुः ॥५॥
द्वादशान्तात्(३) समादाय स्फुरद्वह्निकणोपमं ॥६॥
निक्षिपेत्कुम्भगर्भे च न्यस्ततन्त्रातिवाहिकं(४) ॥६॥
विग्रहन्तद्गुणानाञ्च बोधकञ्च कलादिकं ॥७॥
क्षान्तं वागीश्वरं(५) तत्तु ब्रातं तत्र निवेशयेत् ॥७॥
दश नाडीर्दश प्राणानिन्द्रियाणि त्रयोदश ॥८॥
तदधिपांश्च संयोज्य प्रणवाद्यैः स्वनामभिः ॥८॥
स्वकार्यकारणत्वेन(६) मायाकाशनियामिकाः(७) ॥९॥
विद्येशान् प्रेरकान् शम्भुं व्यापिनञ्च सुसम्वरैः(८) ॥९॥
अङ्गानि च(९) विनिक्षिप्य निरुन्ध्याद्रोधमुद्रा(१०) ॥१०॥
सुवर्णाद्युद्भवं यद्वा पुरुषं पुरुषानुगं ॥१०॥
पञ्चगव्यकषायाद्यैः पूर्ववत्संस्कृतन्ततः ॥११॥
शय्यायां कुम्भमारोप्य ध्यात्वा रुद्रमुमापतिं ॥११॥
टिप्पणी
१ सर्वात्मभिन्नात्मानं स्वात्मना इति ख.. । सर्वात्माभिन्नमात्मा च स्थाणुनेति ज..
२ बोधयेच्छक्तौ इति ख.. , घ.. च
३ द्वादशान्तमिति ग.. , ज.. च
४ न्यस्य तत्र यथाक्रममिति ग.. । न्यस्य तत्राभिवाहिकमिति छ.. । न्यस्य तत्राभिवादकमिति ज..
५ वामेश्वरमिति ख.. । बाणेश्वरमिति ङ..
६ अकार्यकारणत्वे नेति ख.. , छ.. च
७ प्रयामिका इति ख.. , छ.. च
८ व्यापिनञ्च स्वशक्तित इति झ.. । व्यापिनञ्चास्य संस्रवैरिति ङ..
९ अज्ञाने चेति घ.. , झ.. च । अङ्कादि चेति ङ..
१० निर्मञ्छ्य द्रोणमुद्रया इति ग.. । निरुन्ध्याद्द्रवमुद्रया इति झ..
तस्मिंश्च शिवमन्त्रेण व्यापकत्वेन वियसेत् ॥१२॥
सन्निधानाय होमञ्च प्रओक्षणं स्पर्शनं जपं ॥१२॥
सान्निध्याबोधनं(१) सर्वम्भागत्रयविभागतः ॥१३॥
विधायैवं(२) प्रकृत्यन्ते(३) कुम्भे तं विनिवेशयेत् ॥१३॥

इत्याग्नेये महापुराणे प्रासादकृत्यप्रतिष्ठा नामैकाधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP