संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
स्नानादिविधिः

अध्याय ५८ - स्नानादिविधिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
एशान्यां जययेत् कुण्डं गुरुर्व्वह्निञ्च वैष्णवम् ।
गायत्र्याष्टशतं हुत्वा सम्पातविधिना घटान् ॥१॥

प्रोक्षयेत् कारुशालायां शिल्पिभिमुर्त्तिर्व्रजेत् ।
तुर्य्यशबदैः कौतुकञ्च बन्धयेद्दक्षिणे करे ॥२॥

विष्णवे शिपिविष्टेति ऊर्णासूत्रेण सर्षपैः ।
पट्टवस्त्रेण कर्त्तव्यं देशिकस्यापि कौतुकम् ॥३॥

मण्डपे प्रतिमां स्थाप्य सवस्त्रां पूजितां स्तुवन् ।
नमस्तेर्च्यें सुरेशानि प्रणीते विश्वकर्म्मण ॥४॥

प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः ।
त्वयि सम्पूजयामीशे नारायणमनामयम् ॥५॥

रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव ।
एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपम् ॥६॥

शिल्पिनन्तोषयेद्‌द्रव्यैर्गुरवे गां प्रदापयेत् ।
चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेत्ततः ॥७॥

अग्निर्ज्योतीति दृष्टिञ्च दद्याद्वै भद्रपीठके ।
ततः शक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा ॥८॥

दूर्व्वां कुशाग्रं देवस्य दद्याच्छिरसि देशिकः ।
मधुवातेति मन्त्रेण नेत्रे चाभ्यञ्जयेद् गुरुः ॥९॥

हिरण्यगर्भमन्त्रेण इमं मेति च कीर्त्तयेत्
घृतेनाभ्यञ्जयेत् पश्चात् पठन् घृतवतीं पुनः ॥१०॥

मसूरपिष्टेनोद्वर्त्य अतो देवेति कीर्त्तयन् ।
क्षालयेदुष्णतीर्थजैः स्नानं पावमानीति रत्नजैः ॥११॥

द्रुपदादिवेत्यनुलिम्पेदापो हिष्ठेति सेचयेत् ।
नदीजैस्तीर्थजैः स्नानं पावमानीति रत्नजै ॥१२॥

समुद्रं गच्छ चन्दनैस्तीर्थमृत्कलशेन च ।
शन्नो देवीः स्नापयेच्च गायत्र्याप्युष्णवारिणा ॥१३॥

पञ्चमृद्भिर्हिरण्येति स्नापयेत्परमेश्वरम् ।
सिकताद्भिरिमं मेति वल्मीकोदघटेन च ॥१४ ।

तद्धिष्णोरिति ओषध्यद्भिर्था ओषधीति मन्त्रतः ।
यझायज्ञेति काषायैः पञ्चभिर्गव्यकैस्ततः ॥१५॥

पयः पृथिव्यां मन्त्रेण याः फलिना फलाम्बुभिः ।
विश्वतश्चक्षुः सौम्येन पूर्वेण कलसेन च ॥१६॥

सोमं राजानमित्येवं विष्णो रराटं दक्षतः ।
हंसः शुचिः पश्चिमेन कुर्य्यादुद्वर्त्तनं हरेः ॥१७॥

मूर्द्धानन्दिवमन्त्रेण धात्रीं मांसी च के ददेत् ।
मानस्तोकेति मन्त्रेण गन्धद्वारेति गन्धकैः ॥१८॥

इदमापेति च घटैरेकाशीतिपदस्थितैः ।
एह्येहि भगवन् विष्णो लोकानुग्रहकारक ॥१९॥

यज्ञभागं गृहाणेमं वासुदेव नमोस्तु ते ।
अनेनावाह्य देवेशं कुर्यात् कौतुकमोचनम् ॥२०॥

मुञ्चामि त्वेति सूक्तेन देशिकस्यापि मोचयेत् ।
हिरण्मयेन पाद्यं दद्यादतो देवेति चार्घ्यकम् ॥२१॥

मधुवाता मधुपर्क्कं मयि गृह्मामि चाचमेत् ।
अक्षन्नमीमदन्तेति किरेद्‌दूर्वाक्षतं बुधः ॥२२॥

काण्डान्निर्म्मञ्छनं कुर्य्याद्वन्धं गन्धवतीति च ।
उन्नयामीति माल्यञ्च इदं विष्णु पवित्रकम् ॥२३॥

बृहस्पते वस्त्रयुग्मं वेदाहमित्युत्तरीयकम् ।
महाव्रतेन सकलीपुष्पं चौषधयः क्षिपेत् ॥२४॥

धूपं दद्याद्‌धूरसीति विभ्राट्‌सूक्तेन चाञ्चनम् ।
युञ्जन्तीति च तिलकं दीर्घायुष्ट्वे ति माल्यकम् ॥२५॥

इन्द्रच्छत्रेति छत्रन्तु आदर्शन्तु विराजतः ।
चामरन्तु विकर्णेन भूषां रथन्तरेण च ॥२६॥

व्यजनं वायुदैवत्यैर्मुञ्चामि त्वेति पुष्पकम् ।
वेदाद्यैः संस्तुतिं कुर्य्याद्धरेः पुरुषसूक्ततः ॥२७॥

सर्वमेतत्समं कुर्य्यात् पिण्डिकादौ हरादिके ।
दैवस्योत्थानसमये सौपर्णं सूक्तमुच्चरेत् ॥२८॥

उत्तिष्ठेति समुत्थाप्य शय्याया मण्डिकां तथा ।
श्रीसूक्तेन चशय्यायां विष्णोस्तु शकलीकृतिः ॥२९॥

अतो देवेति सूक्तेन प्रनिमां पिण्डिकां तथा ।
श्रीसूक्तेन च शय्यायां विष्णोस्तु शकलीकृतिः ॥३०॥

मृगराजं वृषं नागं व्यजनं कलशं तथा ।
वैजयन्ततीं तथा भेरीं दीपमित्यष्टमङ्गलम् ॥३१॥

दर्शयेदश्वसूक्तेन पाददेशे त्रिपादिति ।
उखां पिधानकं पात्रमम्बिकां दर्व्विकां ददेत् ॥३२॥

मुषलोलूखलं दद्याच्छिलां कम्मार्जनीं तथा ।
तथा बोजनभाण्डानि गृहोपकरणानि च ॥३३॥

शिरोदेशे च निद्राख्यं वस्त्ररत्नयुतं घटम् ।
खणडखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः ॥३४॥

इत्यादिमहापुराणे आग्नेये स्नपनादिविधानं नाम अष्टपञ्चाशत्तमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP