संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
समवृत्तनिरूपणम्

अध्याय ३३४ - समवृत्तनिरूपणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
यतिविच्छेद इत्युक्तस्तत्तन्मध्यान्तयौ गणौ ।
यौसः कुमारलालिता तौ गौ चित्रपदा स्मृता ॥१॥

विद्युन्माला मममागणैर्भूतगणैर्भवेत् ।
माणवकाक्रीड़ितकं वनौ हलमुखी वसः ॥२॥

स्याद्भुजङ्गशिशुसूतानौ मेहनं मरुतं ननौ।
भवेच्छुद्धविराड्वृत्तं प्रतिपादं समौ जगौ ॥३॥

पणवोमलयोमः स्याज्जौ गौ मयूरसारिणी ।
सत्तामभसगा वृत्तं भजताद्युपरिस्थिता ॥४॥

रुक्मवती भससगाविन्द्रावज्रा तजौ जगौ ।
जतौ जगौ गूपपूर्व्वावाद्यन्ताद्युपजातयः ॥५॥

दोधकं भगभागौ स्यात् शालिनी मतभागगौ ।
यतिः समुद्रा ऋषयः वातोर्म्मी मभतागगौ ॥६॥

चतुःस्वरा स्याद्‌भ्रमरी विलासिता मभौनलौ ।
समुद्रा अथ ऋषयो वनौ लौगौ रथोद्धता ॥७॥

सामताधनभागौगोवृत्ताननसमाश्च सः ।
श्येनी वजवनागः स्याद्रम्या नपरगागगः ॥८॥
जगती वंशस्था वृत्तं जतौ जावथ तौ जवौ ।
इन्द्रवंशा तोटकं सैरचतुर्भिः प्रतिपादतः ॥९॥

भवेद्‌द्रुतविलम्बिता नभौ भवावथौ नलौ ।
स्यौ श्रीपुठो वसुवेदा जलोगतिजलौ जमौ ॥१०॥

जसौ वसर्व्ववश्चाथ ततं ननमराः स्मृतं ।
कुशुमविचित्रान्यौ द्यौ नौ नौ रौ स्याच्चलाम्बिका ॥११॥

भुजङ्गप्र्यातं थैः स्याच्चतुभिः स्राग्विनीभवैः ।
प्रमिताक्षरा गजौ सौ कान्तोत्पीड़ा मतौ समौ ॥१२॥

वैश्वदेवी ममयायाः पञ्चाङ्गा नवमालिनी ।
नजौ भयौ प्रतिपादं गणा यदि जगत्यपि ॥१३॥

प्रहर्षणी मवजवा गोपतिर्बह्निदिक्षु च ।
रुचिरा जभसजगा च्छिन्ना वेदैर्ग्रहैः स्मृता ॥१४॥


मत्तमयूरं मतया सगौ वेदग्रहे यतिः ।
गौरीनलनसागः स्यादसम्बाधा नतौ नगौ ॥१५॥

गोग इन्द्रियनवकौ ननौ वसनगाः स्वराः ।
स्वराश्चापराजिता स्यान्ननभाननगाः स्वराः ॥१६॥

द्विःप्रहरणकलिता वसन्ततिलका नभौ ।
जौ गौ सिंहोन्नता सा स्यान्मुनेरुद्धर्षणी च सा ॥१७॥

चन्द्रावर्त्ता ननौ सोमावर्त्तर्तुनवकः स्मृतः ।
मणिगुणनिकरा सौ मालिनौ नौ मयौ ययः ॥१८॥

यतिर्वसुस्वरा भौ वौ नतलमित्रसग्रहाः ।
ऋषभगजविलासितं ज्ञेया शिखरिणी जगौ ॥१९॥

रसभालभृगुरुद्राः पृथ्वीजसजसा जनौ ।
गोवसुग्रहविच्छिन्ना पिह्गलेनेरिता पुरा ॥२०॥

वंशपत्रपतितं स्याद्‌ भवना भौ नगौ सदिक् ।
हरिणी नसमारः सो नगौ रसचतुःस्वराः ॥२१॥

मन्दाक्रान्ता नभनतं तगौगछिरसस्वराः ।
कुसुमितलता वेल्लिता मतना यययाः शराः ॥२२॥

रथाः स्व्राः प्रतिरथससजाः सततश्च गः ।
शार्दूलविक्रीड़ितं स्यादादित्यमुनयो यतिः ॥२३॥

कृतिः सुवदना मोरो भनया भनगाः सुराः ।
यतिर्मुनिरसाश्चाथ इति वृत्तं क्रमात् स्मृतम् ॥२४॥

स्रग्ध्रा मरतानोमोयपौ त्रिःसप्तका यतिः ।
समुद्रकं भरजानोवनगा दशभास्कराः ॥२५॥

अस्वललितं नजभा जभजा भनमीशतः ।
मत्ताक्रीड़ा ममनना नौनग्नौ गोष्टमातिथिः ॥२६॥

तन्वी भनतसाभोभो लयो वाणसुरार्क्ककाः ।
क्रौञ्चपदा भमतता नौ नौ वाण्शराष्टतः ॥२७॥

भुजङ्गविजृम्भितं ममतना ननवासनौ ।
गष्टेशमुनिभिश्छेदो ह्युहाराख्यमीदृशम् ॥२८॥

मननानतानः सो गगौ ग्रहरसो रसात् ।
नौ सप्तरोदण्डदः स्याच्चण्डवृष्टिप्रघातकं ॥२९॥

रेफवृद्ध्या णणवा स्युर्व्यालजीमूतमुख्यकाः ।
शेषे वै प्रचिता ज्ञेया गाथाप्रस्तार उच्यते ॥३०॥

इत्यादिमहापुराणे आग्नेये समवृत्तनिरूपणं नाम चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP