संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अर्घ्यदानविधानम्

अध्याय ४० - अर्घ्यदानविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
पूर्व्वमासीत् महद्‌भूतं सर्व्वभूतभयङ्करम् ।
तद्देवैर्न्निहितं भूमौ स वास्तुपुरुषः स्मृतः ॥१॥

चतुः षष्टिपदे क्षेत्रे ईशं कोणार्द्धसंस्थितम् ।
घृताक्षतैस्तर्प्पयेत्तं पर्ज्जन्यं पदगं ततः ॥२॥

उत्पलाद्भिर्जयन्तञ्च द्विपदस्थं पताकया ।
महेन्द्रञ्चैककोष्ठस्थं सर्व्वरक्तैः पदे रविम् ॥३॥

वितानेनार्द्धपदगं सत्यं पदे भृशं घृतैः ।
व्योम शाकुनमांसेन कोणार्द्धपदसंस्थितम् ॥४॥

स्त्रुचा चार्द्धपदे वह्नि पूषाणं लाजयैकतः ।
स्वर्णेन वितथं द्विष्ठं मथनेन गृहक्षतम् ॥५॥

मांसौदनेन धर्म्मेशमेकैकस्मिन् स्थितं द्वयम् ।
गन्धर्वं द्विपदं गन्धैर्भृशं शाकुनजिह्वया ॥६॥

एकस्थमूद्‌र्ध्वसंस्थञ्च मृगं नीलपटैस्तथा ।
पितॄन् कृशरयार्द्धस्थं दन्तकाष्ठैः पदस्थितम् ॥७॥

दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु ।
पुष्पदन्तं कुशस्तम्बैः पद्मौर्व्वरुणमेकतः ॥८॥

असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा ।
यवैः पापं पदार्द्धस्थं रोगमर्द्ध च मण्डकैः ॥९॥

नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर्द्धिसंस्थितम् ।
मुद्रौदनेन भल्लाटं पदे सोमं पदे तथा ॥१०॥

मधुना पायसेनाथ शालूकेन ऋषि द्वये ।
पदे दितिं लोपिकाभिरर्द्धे दितिमयापरम् ॥११॥

पूरिकाभिस्ततञ्चापमीशाधः पयसा पदे ।
ततोधश्चापवत्सन्तु दध्ना चैकपदे स्थितम् ॥१२॥

लड्ङुकैश्च मरीचिन्तु पूर्वकोष्ठचतष्टये ।
सवित्रे रक्तपुष्पाणि ब्रह्माधः कोणकोष्ठके ॥१३॥

तदधः कोष्ठके दद्यात् सावित्र्यै च कुशोदकम् ।
विवस्वतेऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्निषु ॥१४॥

रक्षोधः कोणकोष्ठे तु इन्द्रायान्नं निशान्वितम् ।
इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके ॥१५॥

चतुष्पदेषु दातव्यमिन्द्राय गुडपायसम् ।
वाय्वधः कोणदेशे तु रुद्राय पक्कमांसकम् ॥१६॥

तदधः क्रोणकोष्ठे तु यक्षायाद्रँ फलन्तथा ।
महीधराय मांसान्नं माषञ्च चतुरङ्‌घ्निषु ॥१७॥

मध्ये चतुषपदे स्थाप्या ब्रह्मणे तिलतण्डुलाः ।
चरकीं माषसर्प्पिर्भ्यां स्कन्दं कृशरयासृजा ॥१८॥

रक्तपद्मौर्विदारीञ्च कन्दर्पञ्च पलोदनैः ।
पूतनांपलपित्ताभ्यां मांसासृग्‌भ्याञ्च जम्भकम् ॥१९॥

पित्तासृगस्थिभिः पापां पिलिपिञ्चं स्रजासृजा ।
ईशाद्यान् रक्तमांसेन अभावादक्षतैर्यजेत् ॥२०॥

रक्षोमातृगणेभ्यश्च पिशाचादिभ्य एव च ।
पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात् प्रकामतः ॥२१॥

अहुत्वैतानसन्तप्य प्रासादादीन्न कारयेत् ।
ब्रह्मस्थाने हरिं लक्ष्मीं गणं पश्चात् समर्च्चयेत् ॥२२॥

महीश्वरं वास्तुमयं वर्द्धन्या सहितं घटम् ।
ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींस्छ दिगीश्वरान् ॥२३॥

दद्यात् पूर्णाहुति पश्चात् स्वस्ति वाच्य प्रणम्य च ।
प्रगृह्य कर्करीं सम्यक् मण्डलन्तु प्रदक्षिणम् ॥२४॥

सूत्रमार्गेण हे ब्रह्मांस्तोयधाराञ्च भ्रामयेत् ।
पूर्व्ववक्तेन मार्गेण सप्त वीजानि वापयेत् ॥२५॥

प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत् ।
ततो गर्त्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः ॥२६॥

चतुरङ्गलकं चाधश्चोपलिप्यार्च्चयेत्ततः ।
ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्मतः ॥२७॥

कर्कर्या पूरयेत् श्वभ्रं शुक्लपुष्पाणि च न्यसेत् ।
दक्षिणावर्त्तकं श्रेष्ठं वीजैर्ममृद्भिश्च पूरयेत् ॥२८॥

अर्घ्यदानं विनिष्पद्य गोवस्त्रादीन्ददेद्‌गुरौ ।
कालज्ञाय स्थपतये वैष्णवादिभ्य अर्च्चयेत् ॥२९॥

ततस्तु खानयेद्यत्नाज्जलान्तं यावदेव तु ।
पुरुषाधः स्थितं शल्यं न गृहे दोषदं भवेत् ॥३०॥

अस्थिशल्ये भिद्यते वै भिक्तिर्वै गृहिणोऽसूखम् ।
यन्नामशब्दं श्रृणुयात्तत्र शल्यं तदुद्भवम् ॥३१॥

इत्यादिमहापुराणे आग्नेये अर्घ्यदानकथनं नाम चत्वारिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP