संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
किष्किन्धाकाण्डर्णनं

अध्याय ८ - किष्किन्धाकाण्डर्णनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
रामः पस्पासरो गत्वा शोचन् स शर्वरीं ततः ।
हनूमता स सूग्नीवं मित्रञ्चकार ह ॥१॥

सप्त तालन् विनिर्भिद्य शरेणैकेन पश्यतः ।
पादेन दुन्दुभेः कायञ्चिक्षेप दशयोजनम् ॥२॥

तद्रिपुं बालिनं हत्वा भ्रातरं वैरसारिणम् ।
किष्किन्धां कपिरज्यञ्च रुमान्तारां समर्पयत् ॥३॥

ऋष्यमूकेहरीशायकिष्किन्धेशोऽब्रवीत्सच ।
सीतां त्वं प्राश्यसेयद्वत् तथा राम करोमिते ॥४॥

तछ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकारसः ।
किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनम् ॥५॥

तदाऽब्रवीत्तं रामोक्तं लक्षमणो व्रज राघवम् ।
न स सङ्कुचितः पन्था येन बाली हतो गतः ॥६॥

समये तिष्ठ सुग्रीव मा बालिपथमन्वगः ।
सुग्रीव आह संसक्तो गतं कालं न बुद्धवान् ॥७॥

इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः ।
आनीता वानराः सर्वे सीतायाश्च गवेषणे ॥८॥

त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम् ।
पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान् ॥९॥

इत्युक्ता वानराः पूर्वपश्चमोत्तरमार्गगाः ।
जग्मू रामं ससुग्रीवमपशयन्तस्तु जानकीम् ॥१०॥

रामाङ्गुलीयं संगृह्य हनूमान् वानरैः सह ।
दक्षिणे मागयामास सुप्रभाया गुहान्तिके ॥११॥

मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम् ।
ऊचुर्वृथामरिष्यामो जटायुर्द्धन्य एव सः ॥१२॥

सीतार्थे योऽत्यजत् प्राणान्रावणेन हतो रणे ।
तच्छ्रु त्वा प्राह सम्पातिर्विहाय कपिभक्षणम् ॥१३॥

भ्राताऽसौ मे जटायुर्वै मयोड्डीनोऽर्कमण्डलम् ।
अर्क तापाद्रक्षितोऽगाद् दग्धपक्षोऽहमभ्रगः ॥१४॥

रामवार्त्ताश्रवात् पक्षौ जातौ भूयोऽथ जानकीम् ।
पश्याम्यशोकवनिकागतां लङ्कागतां किल ॥१५॥

शतयोजनचविश्तीर्णे लवणाब्धौ त्रिकूटके ।
ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै ॥१६॥

इत्यादिमहापुराणे आग्नेये रामायणे किष्किन्धाकाण्डर्णनं नाम अष्टमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP