संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सामान्यपूजाकथनम्

अध्याय २१ - सामान्यपूजाकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
सामान्यपूजां विष्णवादेर्वक्ष्ये मन्त्रांश्च सर्वदान् ।
समस्तपरिवाराय अच्युताय नमो यजेत ॥१॥

धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा ।
द्वारश्रियं वास्तुनवं शक्तिं कूर्म्मनन्तकम् ॥२॥

पृथिवीं धर्म्मकं ज्ञानं वैराग्यैश्वर्यमेव च ।
अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः ॥३॥

ऋग्वेदाद्यं कृताद्यञ्च सत्त्वाद्यर्क्कादिमण्डलम् ।
विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत् ॥४॥

प्रह्वीं सत्यां तथेशानानुग्रहसनमूर्त्तिकाम् ।
दुर्गां गिरङ्गणं क्षेत्रं वासुदेवादिकं यजेत् ॥५॥

हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम् ।
शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत् ॥६॥

वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत् ।
इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम् ॥७॥

ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम् ।
विष्वकसेनं मण्डलादौ सिद्धिः पूजादिना भवेत् ॥८॥

शिवपूजाथ सामान्या पूर्वं नन्दिनमर्च्चयेत् ।
महाकालं यजेद्गङ्गां यमुनाञ्च गणादिकम् ॥९॥

गिरं श्रियं गुरुं वास्तुं शक्त्यादीन् धर्मकादिकम् ।
वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी ॥१०॥

बलविकरिणी चापि बलप्रमथिनी क्रमात् ।
सर्वभूतदमनी च मदनोन्मादिनी शिवासनम् ॥११॥

हां हुं हां शिवमूर्त्तये साङ्गवक्त्रं शिवं यजेत् ।
हौं शिवाय हामित्यादि हामीशानादिवक्त्रकम् ॥१२॥

ह्रीं गौरीं गं गणः शक्रमुखाश्चण्डीहृदादिकाः ।
क्रमात्सूर्य्यार्च्यने मन्त्रा दण्डी पूज्यश्च पिङ्गलः ॥१३॥

उच्चैः श्रवाश्चारुणश्च प्रभूतं विमलं यजेत् ।
साराध्योपरमसुखं स्कन्दाद्यंमध्यतो यजेत् ॥१४॥

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।
अमोघा विद्युता चैव पूज्याथ सर्वतोमुखी ॥१५॥

अर्क्कासनं हि हं खं ख सोल्कायेति च मूर्तिकाम् ।
ह्रां ह्रीं स सूर्य्याय नम आं नमो ह्रदयाय च ॥१६॥

अर्क्काय शिकसे तद्वदग्नीशासुरवायुगान् ।
भूर्भवः स्वरे ज्वालिनि शिखा हुं कवचं स्मृतम् ॥१७॥

मां नेत्रं वस्तथार्क्कास्त्रं राज्ञी शक्तिश्च निष्कुभा ।
सोमोऽङ्गारकोथ बुधो जीवः शुक्रः शनिः क्रमात् ॥१८॥

राहुः केतुस्तेजश्चण्डः सङ्‌क्षेपादथ पूजनम् ।
आसनं मूर्त्तये मूलं हृदाद्यं परिचारकः ॥१९॥

विष्णवासनं विष्णुमूर्त्ते रों श्रीं श्रीं श्रीधरो हरिः ।
ह्रीं सर्वमूर्त्तिमन्त्रीयमिति त्रैलोक्यमोहनः ॥२०॥

ह्रीं हृपीकेशः क्लीं विष्णुः स्वरैर्द्दीर्घैर्हृदादिकम् ।
समस्तैः पञ्चमी पूजा सङ्‌ग्रामादौ जयादिदा ॥२१॥

चक्रं गदां क्रमाच्छङ्खं मुषलं खड्गशार्ङ्गकम् ।
पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया ॥२२॥

श्रीं श्रीर्महालक्ष्मीतातार्क्ष्यो गुरुरिन्द्रादयोऽर्च्चनम् ।
सरस्वत्यासनं मूर्त्तिरौं ह्रीं देवी सरस्वती ॥२३॥

हृदाद्यालक्ष्मीर्म्मेधा च कलातुष्टिश्च पुष्टिका ।
गौरी प्रभामती दुर्गा गणो गुरुश्च क्षेत्रपः ॥२४॥

तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै ।
ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा चतुर्थ्यन्तनमोन्तकाः ॥२५॥

प्रणवाद्याञ्च नामाद्यमक्षरं बिन्दुसंयुतम् ।
ओं युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः ॥२६॥

होमात्तिलघृताद्यैञ्च धर्म्मकामार्थमोक्षदाः ।
पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत् ॥२७॥

इत्यादिमहापुराणे आग्नेये वासुदेवादिपूजाकथनं नामएकविंशतितमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP