संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
ब्रह्मज्ञानम्

अध्याय ३७८ - ब्रह्मज्ञानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
अहं ब्रह्म परं ज्योतिः पृथिव्यबनलोज्झितं ।
अहं ब्रह्म परं ज्योतिर्वात्वाकाशविवर्जितं ॥१॥

अहं ब्रह्म परं ज्योतिर्जाग्रत्‌स्थानविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्विराडात्मविवर्जितं ॥२॥

अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्विश्वभावविवर्जितम् ॥३॥

अहं ब्रह्म परं ज्योतिराकाराक्षरवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्वाक्‌पाण्यङ्‌घ्रिविवर्जितम् ॥४॥

अहं ब्रह्म परं ज्योतिः पायूपस्थविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्‌चक्षुरुज्भ्क्तितम् ॥५॥

अहं ब्रह्म परं ज्योतीरसरूपविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः सर्वगन्धविवर्जितम् ॥६॥

अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः स्पर्शशब्दविवर्जितम् ॥७॥

अहं ब्रह्म परं ज्योतिर्म्मनोबुद्धिविवर्जितम् ।
अहं ब्रह्म परं ज्योतिश्रित्ताहङ्कारवर्जितम् ॥८॥

अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितम् ॥९॥

अहं ब्रह्म परं ज्योतिः समानपरिवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितम् ॥१०॥

अहं ब्रह्म परं ज्योतिः शोकमोहविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः क्षुत्पिपासाविवर्जितम् ॥११॥

अहं ब्रहम परं ज्योतिः शब्दोद्भूतादिवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्हिरण्यगर्भवर्जितम् ॥१२॥

अहं ब्रह्म परं ज्योतिः स्वप्नावस्थाविवर्जितम् ।
अहं ब्रह्म परं ज्योतिस्तेजसादिविवर्जितम् ॥१३॥

अहं ब्रह्म परं ज्योतिरपकारादिवर्जितम् ।
अहं ब्रह्म परं ज्योतिः सभाज्ञानविवर्जितम् ॥१४॥

अहं ब्रह्म परं ज्योतिरध्याहृतविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः सत्त्वादिगुणवर्जितम् ॥१५॥

अहं ब्रह्म परं ज्योतिः सदसद्भाववर्जितम् ।
अहं ब्रह्म परं ज्योतिः सर्वावयववर्जितं ॥१६॥

अहं ब्रह्म परं ज्योतिर्भेदाभेदविवर्जितं ।
अहं ब्रह्म परं ज्योतिः सुषुप्तिस्थानवर्जितम् ॥१७॥

अहं ब्रह्म परं ज्योतिः प्राज्ञभावविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्मकारादिविवर्जितम् ॥१८॥

अहं ब्रह्म परं ज्योतिर्मानमेयविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्मितिमातृविवर्जितम् ॥१९॥

अहं ब्रह्म परं ज्योतिः साक्षइत्वादिविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः कार्य्यकारणवर्जितम् ॥२०॥

देहेन्द्रियमनोबुद्दिप्राणाहङ्कारवर्जितं ।
जाग्रत् सप्नसुषुप्त्यादिमुक्तं ब्रह्म तुरीयकं ॥२१॥

नित्याशुद्दबुद्धमुक्तं सत्यमानन्दमद्वयम् ।
ब्रह्माहमस्म्यहं ब्रह्म सविज्ञानं विमुक्त ओं॥

अहं ब्रह्म परं ज्योतिः समाधिर्मोक्षदः परः ॥२२॥

इत्यादिम्हापुराणे आग्नेये ब्रह्मज्ञानं नामाष्टसप्तत्यधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP