संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
युद्धकाण्डवर्णनं

अध्याय १० - युद्धकाण्डवर्णनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
रामोक्तञ्चाङ्गदौ गत्वा रावणं प्राह जानकी ।
दीयतां राघवायाशु अन्यथा त्वं मरिप्यसि ॥१॥

रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः ।
रामयाह दशग्रीवो युद्धमेकं तु मन्यते ॥२॥

रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ ।
वानरो हनुमान मैन्दो द्विविदौ जाम्बवान्नलः ॥३॥

नीलस्तारोङ्गदो धूभ्रः सुषेणः केशरी गयः ।
पनसो विनतो रम्भः शरभः कथनो बली ॥४॥

गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः ।
एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः ॥५॥

रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ ।
राक्षसा वानराञजघ्नुः शरशक्तिगदादिभिः ॥६॥

वानरा राक्षसाञ् जघ्नुर्नखदन्तशिलादिभिः ।
हस्त्थश्वरथपादातं राक्षसानां बलं हतम्॥७॥

हनूमान् गिरिऋङ्गेण धूम्राक्षमवधीद्रिपुम् ।
अकम्पनं प्रहस्तञ्च युध्यन्तं नील आवधीत् ॥८॥

इन्द्रजिच्छरबन्धाच्च विमुक्तौ रामलक्षमणौ ।
तार्क्ष्यसन्दर्शनाद् बाणैर्जघ्ननू राक्षसं बलम् ॥९॥

रामः शरैर्जर्जरितं रावणञ्चाकरोद्रणे ।
रावणः कुम्बकर्णञ्च बौधयामास दुः खितः ॥१०॥

कुम्भकर्णः प्रबुद्धोऽथ पीत्वा घटसहस्त्रकम् ।
मद्यस्य महिषादीनां भक्षयित्वाह रावणम् ॥११॥

सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः ।
अतो गच्छामि युद्धाय रामं हन्मि सवानरम् ॥१२॥

इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द्द ह ।
गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त्त सः ॥१३॥

कर्णनासाविहीनोऽसौ भक्ष यामास वानरान् ।
अथ कुम्भो निकुमभश्च मकराक्षश्च राक्षसः ॥१४॥

ततः पादौ ततश्छित्त्वा शिरो भूमौ व्यपातयत् ।
अथ कुम्भो निकुम्भश्च मकराक्षश्च राक्षसः ॥१५॥

महोदरो महापार्श्वो मत्त उन्तत्तराक्षसः ।
प्रघसो भासकर्णश्च विरूपाक्षस्छ संयुगे ॥१६॥
देवान्तको नरान्तश्च त्रिशिराश्चातिकायकः ।

रामेण लक्ष्मणेनैते वानरैः सविभीषणैः ॥१७॥
युध्यमानास्तथाह्यन्ये राक्षसाभुवि पातिताः ।

इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह ॥१८॥
वरदत्तैर्नागबाणै रोषध्या तौ विशल्यकौ ।
विशल्ययाव्रणौ कृत्वा मारुत्यानीतपर्वने ॥१९॥

हनूमान् धारयामास तत्रागं यत्र संश्थितः ।
निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः ॥२०॥

शरैरिन्द्रजितं वीरं युद्धे तं तु व्यशातयत् ।
रावणः शोकस्न्तप्तः सीतां हन्तुं समुद्यतः ॥२१॥

अविन्ध्यवारितो राजरथस्यः सबलौययौ ।
इन्द्रोक्तो मातलीरामं रथस्थं प्रचकार तम् ॥२२॥

रामरावणयोर्युद्धं रामरावणयोरिव ।
रावणो वानरान् हन्ति मारुत्याद्याश्च रावणम् ॥२३॥

रामः शस्त्रैस्तमस्त्रैश्च ववर्ष जलदो यथा ।
तस्य ध्वजं स चिच्छेद रथमश्वांश्च सारथिम् ॥२४॥

धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि ।
पैतामहेन हृदयं भित्त्वा रामेण रावणः ॥२५॥

भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः ।
आश्वास्य तञ्च संस्कृत्य रामज्ञप्तो विभीषणः ॥२६॥

हनृमतानयद्रामः सीतां शुद्धां गृहीतवान् ।
रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः ॥२७॥

ब्रह्मणा दशरथेन त्वं विष्ण् राक्षसमर्द्दनः ।
इन्द्रौर्च्चितोऽमृतवृष्ट्या जीवयामास वानरान् ॥२८॥

रामेण पूजिता जग्मुर्युद्धं दृष्ट्वा दिवञ्च ते ।
रामो विभीषणायादाल्लङ्कामभ्यर्च्य वानरान् ॥२९॥

ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः ।
दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः ॥३०॥

भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः ।
भरतेन नतश्चागादयोध्यान्तत्र संश्थितः ॥३१॥

वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम् ।
सुमित्रां प्राप्तराज्योऽथ द्विजादीन् सोऽभ्यपूजयत् ॥३२॥

वासुदेवं स्वमात्मानमश्वमेधैरथायजत् ।
सर्वदानानि स ददौ पालयामास स प्रजाः॥३३॥

पुत्रवद्धर्म्मकामादीन् दुष्टनिग्रहणे रतः ।
सर्वधर्म्मपरो लोकः सर्वशस्या च मेदिनी॥
नाकालमरणञ्चासीद्रामे राज्यं प्रशासति ॥३४॥

इत्यादिमहापुराणे आग्नेये रामायणे युद्धकाण्डवर्णनं नाम दशमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP