संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
ज्योतिःशास्त्रं

अध्याय १२१ - ज्योतिःशास्त्रं

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


अग्निरुवाच
ज्योतिःशास्त्रं प्रवक्ष्यामि शुभाशुभविवेकदं ॥१॥
चातुर्लक्षस्य सारं यत्तज्ज्ञात्वा सर्वविद्भवेत् ॥१॥
षडष्टके(३) विवाहो न न च द्विद्वादशे स्त्रियाः ॥२॥
न त्रिकोणे ह्यथ प्रीतिः(४) शेषे च समसप्तके ॥२॥

टिप्पणी

द्विद्वादशे त्रिकोणे च मैत्रीक्षेत्रपयोर्यदि ॥३॥
भवेदेकाधिपत्यञ्च ताराप्रीतिरथापि वा ॥३॥
तथापि कार्यः संयोगो न तु षट्काष्टके पुनः ॥४॥
जीवे भृगौ चास्तमिते म्रियते च पुमान् स्त्रिया ॥४॥
गुरुक्षेत्रगते सूर्ये सूर्यक्षेत्रगते गुरौ ॥५॥
विवाहं न प्रशंसन्ति कन्यावैधव्यकृद्भवेत् ॥५॥
अतिचारे त्रिपक्षं स्याद्वक्रे मासचतुष्टयं ॥६॥
व्रतोद्वाहौ न कुर्वीत गुरोर्वक्रातिचारयोः ॥६॥
चैत्रे पौषे न रिक्तासु हरौ सुप्ते कुजे रवौ ॥७॥
चन्द्रक्षये चाशुभं स्यात्सन्ध्याकालः शुभावहः ॥७॥
रोहिणी चोत्तरा मूलं स्वाती हस्तोऽथ रेवती ॥८॥
तुले न मिथुने शस्तो विवाहः परिकीर्तितः ॥८॥
विवाहे कर्णबेधे च व्रते पुंसवने तथा ॥९॥
प्राशने चाद्यचूडायां बिद्धर्क्षञ्च विवर्जयेत्(१) ॥९॥
श्रवणे मूलपुष्ये च सूर्यमङ्गलजीवके ॥१०॥
कुम्भे सिंहे च मिथुने कर्म पुंसवनं स्मृतं ॥१०॥
हस्ते मूले मृगे पौष्णे बुधे शुक्रे च निष्कृतिः ॥११॥
अर्केन्दुजीवभृगुजे मूले ताम्बूलभक्षणं ॥११॥
अन्नस्य प्राशनं शुक्रे जीवे मृगे च मौनके(२) ॥१२॥
हस्तादिपञ्चके पुष्पे कृत्तिकादित्रये तथा ॥१२॥

टिप्पणी

अश्विन्यामथ रेवत्यां नवान्नफलभक्षणं ॥१३॥
पुष्पा हस्ता तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ ॥१३॥
स्वातिसौम्ये च भैषज्यं कुर्यादन्यत्र वर्जयेत् ॥१४॥
पूर्वात्रयं(१) मघा याम्यं पावनं(२) श्रवणत्रयं ॥१४॥
भौमादित्यशनेर्वारे स्नातव्यं रोगमुक्तितः ॥१५॥
पार्थिवे चाष्टह्रींकारं मध्ये नाम च दिक्षु च ॥१५॥
ह्रीं पुटं पार्थिवे दिक्षु ह्रीं विदिक्षु लिखेद्वसून् ॥१६॥
गोरोचनाकुङ्कुमेन भूर्जे वस्त्रे गले धृतं ॥१६॥
शत्रवो वशमायान्ति मन्त्रेणानेन निश्चितं ॥१७॥
श्रीं ह्रीं सम्पुटं नाम श्रीं ह्रीं पत्राष्टके क्रमात् ॥१७॥
गोरोचनाकुङ्कुमेन भुर्जेऽथ सुभगावृते ॥१८॥
गोमध्यवागमः पत्रे हरिद्राया रसेन च ॥१८॥
शिलापट्टेऽरीन् स्तम्भयति भूमावधोमुखीकृटं ॥१९॥
ओं हूं सः(३) सम्पुटन्नाम ओं हूं सः(४) पत्राष्टके क्रमात् ॥१९॥
गोरोचनाकुङ्कुमेन भूर्जे मृत्युनिवारणं ॥२०॥
एकपञ्चनवप्रीत्यै(५) द्विषत्द्वादशयोगकाः ॥२०॥
त्रिसप्तैकादशे लाभो वेदाष्टद्वादशे रिपुः ॥२१॥
तनुर्धनञ्च सहजः सुहृत्सुतो रिपुस्तथा ॥२१॥
जाया निधनधर्मौ च कर्मायव्ययकं क्रमात् ॥२२॥

टिप्पणी

स्फुटं मेषादिलग्नेषु नवताराबलं वदेत् ॥२२॥
जन्म सम्पद्विपत्क्षेमं प्रत्यरिः साधकः क्रमात् ॥२३॥
निधनं मित्रप्रममित्रं ताराबलं विदुः ॥२३॥
धारे ज्ञगुरुशुक्राणां सूर्याचन्द्रमसोस्तथा ॥२४॥
माघादिमसाषट्के तु क्षीरमाद्यं प्रशस्यते ॥२४॥
कर्णबेधो बुधे जीवे पुष्ये श्रवणचित्रयोः ॥२५॥
पञ्चमेऽब्दे चाध्ययनं षष्ठीं प्रतिपदन्त्यजेत् ॥२५॥
रिक्तां पञ्चदशीं भौमं प्रार्च्य वाणीं हरिं श्रियं ॥२६॥
माघादिमासषत्के तु(१) मखलाबन्धनं शुभं ॥२६॥
चूडाकरणकाद्यञ्च श्रवणादौ न शस्यते ॥२७॥
अस्तं याते गुरो शुक्रे क्षीणे च शशलाञ्छने ॥२७॥
उपनीतस्य विप्रस्य मृत्युं जाड्यं विनिर्दिशेत् ॥२८॥
क्षौरर्क्षे शुभवारे च समावर्तनमिष्यते ॥२८॥
शुभक्षेत्रे विलग्नेषु शुभयुक्तेक्षितेषु च ॥२९॥
अश्विनीमघाचित्रासु स्वातीयाम्योत्तरासु च ॥२९॥
पुनर्वसौ तथा पुष्ये धनुर्वेदः प्रशस्यते ॥३०॥
भरण्यार्द्रा मघाश्लेषा वह्निभगर्क्षयोस्तथा ॥३०॥
जिजीविषुर्न कुर्वीत वस्त्रप्रावरणं नरः ॥३१॥
गुरौ शुक्रे बुधे वस्त्रं विवाहादौ न भादिकं ॥३१॥
रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु ॥३२॥
शङ्खविद्रुमरत्नानां परिधानं प्रशस्यते ॥३२॥

टिप्पणी

याम्यसर्पधनिष्ठासु(१) त्रिषु पूर्वेषु वारुणे(२) ॥३३॥
क्रीतं हानिकरं द्रव्यं विक्रीतं लाभकृद्भवेत् ॥३३॥
अश्विनीस्वातिचित्रासु रेवत्यां वारुणे हरौ ॥३४॥
क्रीतं लाभकरं द्रवयं विक्रीतं हानिकृद्भवेत् ॥३४॥
भरणी त्रीणि पूर्वाणि आर्द्राश्लेषा मघानिलाः ॥३५॥
वह्निज्येष्टाविशाखासु स्वामिनो नोपतिष्ठते ॥३५॥
द्रव्यं दत्तं प्रयुक्तं वा यत्र निक्षिप्यते धनं ॥३६॥
उत्तरे श्रवणे शाक्रे कुर्याद्राजाभिषेचनं ॥३६॥
चैत्रं ज्येष्ठं तथा भाद्रमाश्विनं पौषमेव च ॥३७॥
माघं चैव परित्यज्य शेषमासे गृहं शुभं ॥३७॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवं ॥३८॥
स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥३८॥
आदित्यभौमवर्जन्तु वापीप्रासादके तथा ॥३९॥   
सिंहराशिगते जीवे गुर्वादित्ये मलिम्लुचे ॥३९॥
बाले वृद्धेऽस्तगे शुक्रे गृहकर्म विवर्जयेत् ॥४०॥
अग्निदाहो भयं रोगो राजपीडा धनक्षतिः ॥४०॥
सङ्ग्रहे तृणकाष्ठानां कृते श्रवणपञ्चके ॥४१॥
गृहप्रवेशनं कुर्याद्धनिष्ठोत्तरवारुणे ॥४१॥
नौकाया घटने द्वित्रिपञ्चसप्तत्रयोदशी ॥४२॥
नृपदर्शी धनिष्ठासु हस्तापौष्णाश्विनीषु च ॥४२॥
पूर्वात्रयन्धनिष्ठार्द्रा वह्निः सौम्यविशाखयोः ॥४३॥

टिप्पणी

अश्लेषा चाश्विनी चैव यात्रासिद्धिस्तु सम्पदा(१) ॥४३॥
त्रिषूत्तरेषु रोहिण्यां सिनीबाली चतुर्दशी ॥४४॥
श्रवणा चैव हस्ता च चित्रा च वैष्णवी तथा ॥४४॥
गोष्ठयात्रां न कुर्वीत प्रवेशं नैव कारयेत् ॥४५॥
अनिलोत्तररोहिण्यां मृगमूलपुनर्वसौ ॥४५॥
पुष्यश्रवणहस्तेषु कृषिकर्म समाचरेत्(२) ॥४६॥
पुनर्वसूत्तरास्वातीभगमूलेन्द्रवारुणे(३) ॥४६॥
गुरोः शुक्रस्य वारे वा वारे च(४) सोमभास्वतोः ॥४७॥
वृषलग्ने च कर्तव्यङ्कन्यायां मिथुने तथा ॥४७॥
द्विपञ्च(५) दशमी सप्त तृतीया च त्रयोदशी ॥४८॥
रेवतीरोहिणीन्द्राग्निहस्तमैत्रोत्तरेषु(६) च ॥४८॥
मन्दारवर्जं वीजानि वापयेत्सम्पदर्थ्यपि(७) ॥४९॥  
रेवतीहस्तमूलेषु श्रवणे भगमैत्रयोः ॥४९॥
पितृदैवे तथा सौम्ये धान्यच्छेदं मृगोदये ॥५०॥
हस्तचित्रादितिस्वातौ रेवत्यां श्रवणत्रये ॥५०॥
स्थिरे लग्ने(८) गुरोर्वारे अथ(९) भार्गवसौम्ययोः ॥५१॥
याम्यादितिमघाज्येष्ठासूतरेषु प्रवेशयेत् ॥५१॥

टिप्पणी

ओं धनदाय(१) सर्वधनेशाय देहि मे धनं स्वाहा(२) ।
ओं नवे वर्षे इलादेवि लोकसंवर्धनि कामरूपिणि देहि मे धनं स्वाहा ॥
पत्रस्थं लिखितं धान्यराशिस्थं धान्यवर्धनं ॥५२॥
त्रिपूर्वासु विशाखायां धनिष्ठावारुणेऽपि च ॥५२॥
एतेषु षट्सु विज्ञेयं धान्यनिष्क्रमणं बुधैः ॥५३॥
देवतारामवाप्यादिप्रतिष्ठोदङ्मुखे रवौ ॥५३॥
मिथुनस्थे रवौ दर्शाद्यादि स्याद्द्वादशी तिथिः ॥५४॥
सदा तत्रैव कर्तव्यं शयनं चक्रपाणिनः ॥५४॥
सिंहतौलिङ्गते(३) चार्के दर्शाद्यद्वादशीद्वयं ॥५५॥
आदाविन्द्रसमुप्त्यानं प्रबोधश्च हरेः क्रमात् ॥५५॥
तथा कन्यागते भानौ(४) दुर्गोप्त्याने तथाष्टमी ॥५६॥
त्रिपादेषु च ऋक्षेषु यदा भद्रा तिथिर्भवेत् ॥५६॥
भौमादित्यशनैश्चारि विज्ञेयं तत्त्रिपुष्करं ॥५७॥
सर्वकर्मण्युपादेया विशुद्धिश्चन्द्रतरयोः(५) ॥५७॥
जन्माश्रितस्त्रिषष्ठश्च सप्तमो दशमस्तथा ॥५८॥
एकादशः शशी येषान्तेषामेव शुभं वदेत् ॥५८॥
शुक्लपक्षे द्वीतीयश्च पञ्चमो नवमः शुभः ॥५९॥    
मित्रातिमित्रसाधकसपत्क्षेमादितारकाः ॥५९॥

टिप्पणी

जन्मना मृत्युमाप्नोति विपदा धनसङ्क्षयं ॥६०॥
प्रत्यरौ मरणं विद्यान्निधने याति पञ्चतां ॥६०॥
कृष्णाष्टमीदिनादूर्ध्वं यावच्छुक्लाष्टमीदिनं(१) ॥६१॥
तावत्कालं शशी क्षीणः पूर्णस्तत्रोपरि स्मृतः ॥६१॥
वृषे च मिथुने भानौ जीवे चन्द्रेन्द्रदैवते(२) ॥६२॥
पौर्णमासी गुरोर्वारे महाज्यौष्ठी प्रकीर्तिता ॥६२॥
ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ॥६३॥
पूर्णिमा ज्येष्ठमासस्य महाज्यौष्ठी प्रकीर्तिता ॥६३॥
स्वात्यन्तरे यन्त्रनिष्ठे शक्रस्योत्थापयेद्ध्वजं ॥६४॥
हर्यृक्षपादे(३) चाश्विन्यां सप्ताहान्ते विसर्जयेत् ॥६४॥
सर्वं हेमसमन्दानं सर्वे ब्रह्मसमा द्विजाः ॥६५॥
सर्वं गङ्गासमन्तोयं राहुग्रस्ते दिवाकरे ॥६५॥
ध्वाङ्क्षी महोदरी घोरा मन्दा मन्दाकिनी द्विजाः(४) ॥६६॥
राक्षसी च क्रमेणार्कात्सङ्क्रान्तिर्नामभिः स्मृता ॥६६॥
बालवे कौलवे नागे तैतिले करणे यदि ॥६७॥
उत्तिष्ठन् सङ्क्रमत्यर्क्रस्तदा लोकः(५) सुखी भवेत् ॥६७॥
गरे ववे वणिग्विष्टौ किन्तुघ्ने शकुनौ व्रजेत् ॥६८॥
राज्ञो दोषेण लोकोऽयम्पीड्यते सम्पदा समं ॥६८॥
चतुष्पाद्विष्टिवाणिज्ये शयितः सङ्क्रमेद्रविः ॥६९॥    
टिप्पणी

दुर्भिक्षं राजसङ्ग्रामो दम्पत्योः संशयो भवेत् ॥६९॥
आधाने जन्मनक्षत्रे व्याधौ क्लेशादिकं भवेत् ॥७०॥
कृत्तिकायान्नवदिनन्त्रिरात्रं रोहिणीषु च ॥७०॥
मृगशिरःपञ्चरात्रं आर्द्रासु(१) प्राणनाशनं ॥७१॥
पुनर्वसौ च पुष्ये च सप्तरात्रं विधीयते ॥७१॥
नवरात्रं तथाश्लेषा श्मशानान्तं मघासु च ॥७२॥
द्वौ मासौ पूर्वफाल्गुन्यामुत्तरासु त्रिपञ्चकम्(२) ॥७२॥
हस्ते तु दृश्यते चित्रा अर्धमासन्तु पीडनम् ॥७३॥
मासद्वयन्तथा स्वातिर्विशाखा विंशतिर्दिनं ॥७३॥
मैत्रे चैव दशाहानि ज्येष्ठास्वेवार्धमासकम् ॥७४॥
मूले न जायते मोक्षः पूर्वाषाढा त्रिपञ्चकम्(३) ॥७४॥
उत्तरा दिनविंशत्या द्वौ मासौ श्रवणेन च ॥७५॥
धनिष्ठा चार्धमासञ्च वारुणे च दशाहकम् ॥७५॥
न च भाद्रपदे मोक्ष उत्तरासु त्रिपञ्चकम् ॥७६॥
रेवती दशरात्रञ्च अहोरात्रन्तथाश्विनी ॥७६॥
भरण्यां प्राणहानिः स्याद्गायत्रीहोमतः शुभं ॥७७॥
पञ्चधान्यतिलाज्याद्यैर्धेनुदानन्द्विजे शमं ॥७७॥
दशा सूर्यस्य षष्ठाब्दा इन्दोः पञ्चदशैव तु ॥७८॥
अष्टौ वर्षाणि भौमस्य दशसप्तदशा बुधे ॥७८॥

टिप्पणी

दशाब्दानि दशा पङ्गोरूनविंशद्गुरोर्दृशा ॥७६॥     
राहोर्द्वादशवर्षाणि भार्गवस्यैकविंशतिः ॥७६॥

इत्याग्नेये महापुराणे ज्योतिःशस्त्रसारो नाम एकविंशत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP