संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
चतुर्दशीव्रतानि

अध्याय १९२ - चतुर्दशीव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
व्रतं वक्ष्ये चतुर्दश्यां भुक्तिमुक्तिप्रदायकं(१) ॥१॥
कार्त्तिके तु चतुर्दश्यां निराहारो यजेच्छिवम् ॥१॥
वर्षभोगधनायुष्मान्(२) कुर्वन् शिवचतुर्दशीम् ॥२॥
मार्गशीर्षे सितेऽष्टाभ्यां तृतीयायां मुनिव्रतः ॥२॥
टिप्पणी
१ भुक्तिमुक्तिप्रदं शृणु इति ख.. , घ.. , ज.. , झ.. , ञ.. , ट.. च । भुक्तिमुक्तिसुखप्रदमिति ङ..
२ भोगबलायुष्मानिति ङ..
द्वादश्यां वा चतुर्दश्यां फलाहारो यजेत्सुरं(१) ॥३॥
त्यक्त्वा फलानि दद्यात्तु कुर्वन् फलचतुर्दशीं ॥३॥
चतुर्दश्यां मथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ॥४॥
अनश्नन् पूजयेच्छम्भुं स्वर्ग्युभयचतुर्दशीं ॥४॥
कृष्णाष्टम्यान्तु नक्तेन तथा कृष्णचतुर्दशीं ॥५॥
इह भोगानवाप्नोति परत्र च शुभाङ्गतिं ॥५॥
कार्तिके च चतुर्दश्यां कृष्णायां स्नानकृत्सुखी ॥६॥
आराधिते महेन्द्रे तु ध्वजाकारासु यष्टिषु(२) ॥६॥
ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिं ॥७॥
कृत्वादर्भमयं चैव वारिधानी समन्वितं ॥७॥
शालिप्रस्थस्य पिष्टस्य पूपनाम्नः कृतस्य च ॥८॥
अर्धं विप्राय दातव्यमर्धमात्मनि योजयेत्(३) ॥८॥
कर्तव्यं सरितां चान्ते कथां कृत्वा(४) हरेरिति ॥९॥
अनन्तसंसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव ॥९॥
अनन्तरूपे विनियोजयस्व अनन्तरूपाय नमो नमस्ते ॥१०॥
अनेन पूजयित्वाथ सूत्रं बद्धा तु मन्त्रितं ॥१०॥
स्वके करे वा कण्ठे वा त्वनन्तव्रतकृत्सुखी ॥११॥११॥

इत्याग्नेये महापुराणे नानाचतुर्दशीव्रतानि नाम द्विनवत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP