संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
आरण्यककाण्डवर्णनं

अध्याय ७ - आरण्यककाण्डवर्णनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
रामो वशिष्ठं मातॄश्च नत्वाऽत्रिञ्च प्रणम्य सः ।
अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम् ॥१॥

अगस्त्य भ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः ।
धनुः खङ्गञ्च सम्प्राप्य दण्डकारण्यमागतः ॥२॥

जनस्थाने पञ्चवट्यां स्थितो गोदावरीं तटे ।
तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी ॥३॥

रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् ।
कस्त्वं कस्मात्समायातो भर्त्ता मे भव चार्थितः ॥४॥

एतौ च भक्षयिष्यामि इत्युक्त्वा तं समुद्यता ।
तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणोऽच्छिनत् ॥५॥

रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् ।
मरीष्यामि विनासाऽहं खर जीवामि वै तदा ६॥

रामस्य भार्य्या सीताऽसौ तस्यासील्लक्ष्मणोऽनुजः ।
तेषां यद्रुधिरं सोष्णं पाययिष्यसि मां यदि ॥७॥

खरस्तथेति तामुक्त्वा यतुर्दृशसहस्त्रकैः ।
रक्षसां दूषणेनागाद्योद्धु त्रिशिरसा सह ॥८॥
रामं रामोऽपि युयुधे शरैर्विव्याध राक्षसान् ।
हस्त्यश्वरथपादातं बलं निन्ये यमक्षयम् ॥९॥

त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चौव दूषणम् ।
ययौ सूर्पणखा लङ्कां रावणाग्रेपतद् भुवि ॥१०॥

अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः ।
खरादिहन्तू रामस्य सीतां भार्यां हरस्व च ॥११॥

रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा ।
तथेत्याह च तच्छ्रुत्वा मारीचं प्राह वै व्रज ॥१२॥

स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः ।
सीताग्रे तां हरिष्यामि अन्यथा मरणं तव ॥१३॥

मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः ।
रावणादपि मर्त्तव्यं मर्त्तव्यं राघवादपि ॥१४॥

अवश्यं यदि मर्त्तव्यं वरं रामो न रावणः ।
इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः ॥१५॥

सीतया प्रेरितो रामः शरेणाथावधीच्च तम् ।
म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च ॥१६॥

सौमित्रिः सीतयोक्तोऽथ विरुद्धं राममागतः ।
रावणोऽप्यहरत् सीतां हत्वा गृध्रं जटायुषम् ॥१७॥

जटायुषा स भिन्नाङ्गः अङ्केनादाय जानकीम् ।
गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत् ॥१८॥

भव भार्य्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् ।
रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत् ॥१९॥

मायामृगोऽसौ सौमित्रे यथा त्वमिह चागतः ।
तथा सीता हृता नूनं नापश्यत् स गतोऽथ ताम् ॥२०॥

शुशोच विललापार्त्तो मां त्यक्त्वा क्क गतासि वै ।
लक्ष्मणाश्वासितो रामो मार्गयामास जानकीम् ॥२१॥

दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश्च ताम् ।
मृतोऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः॥

शापमुक्तोऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज ॥२२॥

इत्यादिमहापुराणे अग्नेये रामायणे आरण्यककाण्डवर्णनं नाम सप्तमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP