संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कौमुदव्रतं

अध्याय २०७ - कौमुदव्रतं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते ॥१॥
हरिं यजेत्मासमेकमेकादश्यामुपोषितः ॥१॥
आश्विने शुक्लपक्षेहमेकाहारी हरिं जपन् ॥२॥
मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं ॥२॥
उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च ॥३॥
चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः ॥३॥
कल्हारैर्वाथ मालत्या दीपं तैलेन वाग्यतः ॥४॥
अहोरात्रं च नैवेद्यं पायसापूपमोदकैः ॥४॥
ओं नमो वासुदेवाय विज्ञाप्याथ क्षमापयेत् ॥५॥
भोजनादि(१) द्विजे दद्याद्यावद्देवः प्रबुद्ध्यते ॥५॥
तावन्मासोपवासः स्यादधिकं फलमप्यतः ॥६॥

इत्याग्नेये महापुराणे कौमुदव्रतं नाम सप्ताधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ भोजनानि इति ग.. , ज.. च

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP