संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सूर्यादिप्रतिमालक्षणम्

अध्याय ५१ - सूर्यादिप्रतिमालक्षणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
ससप्ताश्वे सैकचक्रे रथे सूर्य्यो द्विपद्मधृक् ।
मसीभाजनलेखन्यौ बिभ्रत्कुण्डी तु दक्षिणे ॥१॥

वामे तु पिङ्गलो द्वारि दण्डभृत् स रवेर्गणः ।
बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा ॥२॥

अथवाश्वसमारूढः कार्य्य एकस्तु भास्करः ।
वरदा द्व्यब्जिनः सर्वे दिक्पालास्त्रकराः क्रमात् ॥३॥

मुद्गरशूलचक्राव्जभृतोग्न्यादिविदिक्‌स्थिताः ।
सूर्य्यार्यमादिरक्षोन्ताश्चतुर्हस्ता द्विषड्दले ॥४॥

वरुणः सूर्यनामा च सहस्रांशुस्तथापरः ।
धाता तपनसञ्ज्ञश्च सविताथ गभस्तिकः ॥५॥

रविश्चैवाथ पर्ज्जन्यस्त्वष्टा मित्रोथ विष्णुकः ।
मेषादिराशिसंस्थाश्च मार्गादिकार्त्तिकान्तकाः ॥६॥

कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डरकः सितः ।
कपिलः पीतवर्णश्च शुकाभो धवलस्तथा ॥७॥

धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः ।
इडा सुषुम्णा विश्वार्च्चिरिन्दुसञ्ज्ञा प्रमर्दिनी ॥८॥

ग्रहर्षणी महाकाली कपिला च प्रबोधनी ।
नीलाम्बरा घनान्तस्था अमृताख्या च शक्तयः ॥९॥

वरुणादेश्च तद्वर्णाः केशराग्रेषु विन्यसेत् ।
तेजश्चण्डोमहावक्रो द्विभुजः पद्मखड्गभृत् ॥१०॥

कुण्डिकाकजप्यमालीन्दुः कुजः शक्त्यक्षमालिकः ।
बुधश्चापाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः ॥११॥

शुक्रः कुण्ड्यक्षमाली स्यात् किङ्किणीसूत्रवाञ्छनिः ।
अर्द्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् ॥१२॥

अनन्तस्तक्षकः कर्क्कः पद्मो महाब्जः शङ्खकः ।
कुलिकः सूत्रिणः सर्वे फणवक्त्रा महाप्रभाः॥

इन्द्रो वज्री गजारूढश्लागगोग्निश्च शक्तिमान् ।
यमो दण्डी च महिषे नैर्ऋतः खड्गवान् करे ॥१४॥

मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे । गदी ।
कुवेरो मेषस्थ ईशानस्च जटी वृषे ॥१५॥

द्विबाहवो लोकपाला विश्वकर्म्माक्षसूत्रभूत् ।
हनूमान् वज्रहस्तः स्यात् पद्भ्यां सम्पी डिताश्रयः ॥१६॥

विणाहस्ताः किन्नाराः स्युर्मालाविद्याधरास्च खे ।
दुर्बलाङ्गाः पिशाचाः स्युर्वेताला विकृताननाः ॥१७॥

क्षेत्रपालाः शूलवन्तः प्रेता महोदराः कृशाः ॥१८॥

इत्यादिमहापुराणे आग्नेये प्रतिमालक्षमं नाम एकपञ्चाशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP