संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वराहाद्यवतारवर्णनम्

अध्याय ४ - वराहाद्यवतारवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.

अग्निरुवाच
अवतारं वराहस्य वक्ष्येऽहं पापनाशनम् ।
हिरण्याक्षोऽसुरेशोऽभूद् देवान् जित्वा दिवि स्थितः ॥१॥

देवैर्गत्वा स्तुतो विष्णुर्यज्ञरूपो वराहकः ।
अभूत्, तं दानवं हत्वा दैत्यैः साकञ्च कण्टकम् ॥२॥

धर्मदेवादिरक्षाकृतं ततः सोऽन्तर्द्दधे हरिः ।
हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस्तथा ॥३॥

जितदेवयज्ञभागः सर्वदेवाधिकारकृत् ।
नारसिहवपुः कृत्वा तं जघान सुरैः सह ॥४॥

स्वपदस्थान् सुरांश्चक्रे नारसिंहः सुरैः स्तुतः ।
देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः ॥५॥

जिताः स्वर्गात्परिभ्रप्टा हरिं वै शरणं गताः ।
सुराणाममयं दत्त्वा अदित्या कश्यपेन च ॥६॥

स्तुतोऽसौ वामनो भूत्वा ह्यदित्यां स क्रतुं यययौ ।
बलेः श्रीयजमानस्य, राजद्वारेऽगृणात् श्रुतिम् ॥७॥

वेदान् पठन्तं तं श्रुत्वा वामनं वरदोऽब्रवीत् ।
निवारितोऽपि शुक्रेण बलिर्ब्रूहि यदिच्छसि ॥८॥

त्तत्तेऽहं सम्प्रदास्यामि,वामनो बलिमब्रवीत् ।
पदत्रयं हि गुर्वर्थं देहि दास्ये तमब्रवीत् ॥९॥

तोये तु पतिते हस्ते वामनोऽभूदवामनः ।
भूर्लोकं स भुवर्लोकं स्वर्लेकञ्च पदत्रयम् ॥१०॥

चक्रे बलिञ्च सुतलं तच्छक्राय ददौ हरिः ।
शक्रो देवैर्हरिं स्तुत्वा भुवनेशः सुखीं त्वभूत् ॥११॥

वक्ष्ये परशुरामस्य चावतारं श्रृणु द्विज ।
उद्वतान् क्षत्रियान् मत्वा भूभारहाणाय सः ॥१२॥

अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः ।
जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः ॥१३॥

दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभूत् ।
सहस्त्रबाहुः सर्वोर्वीपतिः स मृगयां गतः ॥१४॥

श्रान्तो निमन्त्रितोऽरण्ये मुनिना जमदग्निना ।
कामधेनुप्रभावेण भोजितः सबलो नृपः ॥१५॥

अप्रार्थयत् कामधेनुं यदा स न ददौ तदा ।
हृतवानथ रामेण शिरश्छित्त्वा निपातितः ॥१६॥

युद्धे परशुना राजा धेनुः स्वाश्रममाययौ ।
कार्त्तवीर्यस्य पुत्रेस्तु जमदग्निर्निपातितः ॥१७॥

रामे वनं गते वैरादथ रामः समागतः ।
पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः॥१८॥

त्रिः सप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः ।
कुरुश्रेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितृन् ॥१९॥

काश्यपाय महीं दत्त्वा महेन्द्रे पर्वते स्थितः ।
कूर्म्मस्य च वराहस्य नृसिंहस्य च वामनम् ॥२०॥

अवतारं च रामस्य श्रुत्वा याति दिवं नरः ॥२१॥

इत्यादिमहापुराणे आग्नेये वराहनृसिंहाद्यवतारो नाम चतुर्थोऽध्यायः॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP