संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
षष्ठीव्रतानि

अध्याय १८१ - षष्ठीव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
षष्ठीव्रतानि वक्ष्यामि कार्त्तिकादौ समाचरेत्(२) ॥१॥
षष्ट्यां फलाशनो(३)ऽर्घ्याद्यैर्भुक्तिमुक्तिमवाप्नुयात् ॥१॥
टिप्पणी
२ ऐरावत इत्यादिः, कार्त्तकादौ समाचरेदित्यन्तः पाठः झ.. पुस्तके नास्ति
३ षष्ट्यां मलाशनोऽर्घ्याद्यैरिति ट..
स्कन्दषष्ठीव्रतं प्रोक्तं भाद्रे षष्ट्यामथाक्षयं ॥२॥
कृष्णषष्ठीव्रतं वक्ष्ये मार्गशीर्षे चरेच्च तत्(१) ॥२॥
अनाहारो वर्षमेकं भुक्तिमुक्तिमवाप्नुयात् ॥३
टिप्पणी
१ मार्गशीर्षे चरेद्व्रतमिति घ.. , ज.. , झ.. , ट.. च


इत्याग्नेये महापुराणे षष्ठीव्रतानि नाम एकाशीत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP