संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २१९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २१९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१९ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं लुब्धकस्य तथा कथाम् ।भक्तस्य पिञ्जलग्रामस्थितस्य साधुसेविनः ॥१॥नाम्ना चक्रधरश्चासील्लुब्धको हिंसने रतः ।शूद्रवर्णः कुटुम्बस्य भरणे चौर्यकारकः ॥२॥पशूनां स्तेन एवापि सस्वामिनां महानपि ।आरण्यानां पशूनां च शशादीनां च हिंसकः ॥३॥करोति क्रूरतापूर्वं हिंसनं प्राणतृप्तये ।अथैकदा वनेऽगच्छद्धरिणाशाप्रकर्षितः ॥४॥वृक्षस्तम्बवंशषण्डेपश्यद्धरिणरूपिणम् ।पौतिमाष्यं महर्षिं च तद्भार्यां हरिणीं तथा ॥५॥नाम्ना सामकृषिं मृगवधूं मृगीस्वरूपिणीम् ।पत्रपुष्पतृणभक्ष्यौ नवांकुरफलाशिनौ ॥६॥सुरूपौ सुमृगौ वीक्ष्य लुब्धकः शरमादधे ।तावदृषिर्विलोक्यैनं तिरोऽभवन्मृगीयुतः ॥७॥चक्रधरोऽपि सन्दिह्य वृक्षषण्डे गतौ हि तौ ।मार्गयितुं तूर्णमेव क्रमाऽनुक्रमणं ययौ ॥८॥तदाऽम्बरगिरा प्राह महर्षिस्तं तु लुब्धकम् ।मा पापिन् पापवानत्र वृथा मनो निवेशय ॥९॥नाऽहं मृगः पौतिमाष्यो महर्षिश्चास्मि वन्यभुक् ।सभार्योऽत्र वने नित्यं विचरामि सुखस्थितः ॥१०॥याह्यन्यत्र महापापिन् मोक्षात्पतित इत्यपि ।मानवं देहमासाद्य मोक्षं कथं न वाञ्छसि ॥११॥श्रुत्वा तु लुब्धकश्चाऽऽह नित्यं विषयवाञ्छया ।मांसादनो भवाम्यत्र कामस्य पुष्टिलब्धये ॥१२॥पौतिमाष्यस्ततः प्राह कामो निरयदस्तव ।यत्र हिंसा ह्यधर्मोऽस्ति प्राणिनां घातभक्षणम् ॥१३॥सदा ते नरके वासो भविष्यतीति मा तथा ।संभवं मानवं कामे निक्षिप्य नरकं वह ॥१४॥शृणु लुब्धक वार्ता मे रोचते यदि ते तदा ।कथयामि हितार्थाय सतां संगो हि तारकः ॥१५॥कामोऽयं देहजो दोषश्चान्नपानादिसंभवः ।वीर्यरूपः स्थूलभागो जायते देहधातुकः ॥१६॥देहे सर्वत्र वीर्यस्य कणा भवन्ति पुष्टिदाः ।त एते कामदेवस्य स्थूलरूपं हि भौतिकम् ॥१७॥अथाऽऽन्तरं मनश्चापि मनोवहास्थितं सदा ।देहे क्षणे क्षणे कृत्वा भ्रमणं सर्वधातुषु ॥१८॥वीर्यं संकल्पयथनैराकर्षयति कुक्षिषु ।सिवनीनाडिकामूले चैकत्रितं प्रजायते ॥१९॥मनसा सहितं तच्चाऽभेदमापन्नमित्यपि । -भूत्वा मनसि सम्व्याप्तं सूक्ष्मरूपमनोऽन्वितम् ॥२०॥हेतुभिर्वासनावेगैः शिश्ने स्रवते कर्मणा ।तस्मात् कामस्त्रिविधोऽस्ति त्रिदेहो वर्तते सदा ॥२१॥कारणं वासनारूपः सूक्ष्मस्तु मानसात्मकः ।स्थूलस्तु वीर्यरूपः स मायिको नात्मनस्तु सः ॥२२॥आत्मा ब्रह्मस्वरूपोऽस्ति सर्वेन्द्रियनियामकः ।रोमलोहितमांसाऽस्थिमज्जास्नायूविलक्षणः ॥२३॥वीर्यं षट्कोषधर्मोऽस्ति सप्तमो भोगवाहकः ।अशुद्धद्वारवासश्चाऽशुद्धद्वारविनिर्गमः ॥२४॥अशुद्धदेहबन्धश्च पापयाम्यपुरप्रदः ।कामाद्धिंसा क्रोधमोहौ वासनाऽशुद्धचिन्तनम् ॥२५॥जन्म कर्म च मरणं दुःखमुद्वेजनं तथा ।जायन्ते तं दुष्टकामं त्यक्त्वा धर्मेण वर्तय ॥२६॥ऋतुदानं प्रदातव्यं धर्म एष सनातनः ।नाधिको भोग आप्तव्यो मोक्षमार्गविरोधकृत् ॥२७॥साधवो मुनयः सत्यो साध्व्यस्त्यागपरायणाः ।आत्मानन्दनिमग्नास्ते कामं त्यजन्ति दूरतः ॥२८॥योगाभ्यासेन देहोत्थं धातुं रक्षन्ति सर्वथा ।मनो नियम्य सततं निर्मूलयन्ति वासनाः ॥२९॥ऊर्ध्ववीर्याः प्रजायन्ते नैष्ठिका ब्रह्मचारिणः ।प्रस्वेदस्रावशून्यास्ते स्वाप्नस्रावविवर्जिताः ॥३०॥ब्रह्मात्मानन्दमग्नास्ते जायन्ते यतयोऽमलाः ।ईशवत्ते समर्था वै विष्णुवत् सम्पदीश्वराः ॥३१॥वेधोवत् सृष्टिधातारो जायन्ते पारमेश्वराः ।ब्रह्मचर्यपराणां तु प्रत्युत्थायाऽनलानिलाः ॥३२॥मूर्तिमन्तः स्वागतार्थं प्रयान्ति महिमाऽऽविदः ।भोगान्ते ब्रह्मपरमं चाप्तव्यं मनुधर्मिणा ॥३३॥भोगस्तृष्णान्तको नास्ति भोगे तृष्णा विवर्धते ।तस्माद् भोगान् परित्यज्य भज नारायणं प्रभुम् ॥३४॥चक्रधर हरिं चक्रधरं वै शरणं व्रज ।मायाचक्रं विभिद्यैव ब्रह्मचक्रगतो भव ॥३५॥इत्युक्तो मुनिना चक्रधरो लक्ष्मि शुभाशयः ।उपदेशैरभवच्च विवृत्तमानसः खलु ॥३६॥ऐच्छच्च दर्शनं तस्य पौतिमाष्यस्य वै गुरोः ।प्रार्थयद् दर्शनार्थं च गुरुर्मानवरूपधृक् ॥३७॥ददौ स्वदर्शनं तस्मै जलपानमकारयत् ।पादजलं ददौ चापि पापानि समनाशयत् ॥३८॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।मन्त्रं दत्वा वैष्णवं तं वृन्दापत्रैर्व्यधापयत् ॥३९॥लुब्धकोऽपि कृष्णनारायणं भेजे ततः परम् ।गृहं गत्वा तीर्थपूतः पत्नीं पूतां व्यधापयत् ॥४०॥हिंसां चौर्यं सदा त्यक्त्वाऽभजन्मां परमेश्वरम् ।तुलसीपादपे कृष्णं सदा पूजयते स माम् ॥४१॥वन्यफलार्पणैः प्रसादजैर्यात्रां वहत्यपि ।सतां सेवां वन्यफलैस्तत आरभ्य नित्यदा ॥४२॥करोति साधुरूपो वै जटाधरोऽभवत्ततः ।पत्नी जटाधरी भस्मधरी तुलसीपूजिका ॥४३॥अभवद्व्रतसम्पन्ना विघसाशित्वशालिनी ।एवं विशुद्धमनसो भक्त्याऽहं मुनिवाञ्च्छया ॥४४॥तस्य मोक्षं विधातुं तु कालागमे ह्युपस्थितः ।दिव्यमूर्तिर्हरिश्चाऽहं तेन दृष्टश्च योषिता ॥४५॥निपेततुश्च ते पादौ प्रणम्य रजसा प्लुतौ ।मोक्षार्थं त्वरितौ कृत्वा स्वागतं मम विह्वलौ ॥४६॥प्रेममग्नौ वन्यफलं मे समर्प्य द्रुतं गजे ।देहौ त्यक्त्वाऽऽरुरुहतुस्तदानीं दिव्यविग्रहौ ॥४७॥वैकुण्ठं जग्मतुस्तौ तु मया संप्रेषितौ रमे ।एवं मुक्तिः कृता लुब्धकस्य सद्गुरुयोगतः ॥४८॥तथैव तु सतां ये स्युर्भक्तास्तेषां तु वासनाः ।विनश्यन्ति मनश्चापि निर्मलं जायते सदा ॥४९॥कामक्रोधादयो दोषा नश्यन्त्यघानि यान्यपि ।भूत्वा दिव्यस्वरूपास्ते कृपया मे सतां तथा ॥५०॥प्रयान्ति ब्रह्म परमं लक्ष्मि शाश्वतसौख्यदम् ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥५१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने लुब्धकस्य चक्रधरस्य पौतिमाष्यर्षिसंगेन हिंसादिपापनाशे भक्त्युत्तर मुक्तिरित्यादिनिरूपणनामानवदशाधिकद्विशततमोऽध्यायः ॥२१९॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP