संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २११

द्वापरयुगसन्तानः - अध्यायः २११

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं चण्डालस्य कथामपि ।
रायणाग्रमवसतेर्नाम्ना कपिक्षयस्य वै ॥१॥
कपिक्षयो हि चाण्डालो रैवताचलसन्निधौ ।
अभवत् सकुटुम्बः स रायणायां सुनीतिमान् ॥२॥
प्रथमं जातिदोषेण हिंस्रोऽभवद् वने भ्रमन् ।
वानरान् वनजान् रक्तान् मारयित्वा स खादति ॥३॥
अतस्त्वन्यवनेवासैः कपिक्षयेतिबोधितः ।
वानरमारनाम्नैव प्रसिद्धिमगमद्वने ॥४॥
अथैकदा वने वृक्षषण्डे स्थितं तु मण्डलम् ।
वानराणां महद्वीक्ष्य तान् हन्तुं शरमादधे ॥५॥
यावन्मुक्तो न वै बाणस्तावद्वानरसत्तमः ।
दिव्यवाण्या जगादैनं शृणु त्वं श्वपचोत्तम ॥६॥
श्रुत्वा यथेष्टं यात्रार्थं समाचर निबोध मे ।
पुरा त्वं वृषलीगामी द्विजो वेश्यारतोऽभवः ॥७॥
नाम्ना प्राज्ञेश्वरो विप्रो धर्मकर्मादितत्परः ।
शृंखलाग्रामवास्तव्यो यत्र हिंसा जना अपि ॥८॥
वसन्ति स्म च तत्संगात् तेषामन्नस्य योजनात् ।
दानमानसहवासान्मनस्ते हिंस्रकं ह्यभूत् ॥९॥
देशकालक्रियावाणीसहायानामसत्तया ।
असत्ते हृदयं जातं पापप्रियं शनैः शनैः ॥१०॥
ब्राह्मणस्य शुभो देहस्त्वया वेश्यासमागमात् ।
अधर्मं योजितश्चाप्यभक्ष्याऽपेयादिभिस्तथा ॥११॥
क्षुद्रक्रियापरो जातो मद्यमांसपरायणः ।
अथ कालेन मरणं तव जातं ततो भवान् ॥१२॥
ययौ याम्यपुरं तत्र भुक्तवान् यमयातनाः ।
अवशिष्टेन पापेन चाण्डालोऽत्र प्रवर्तते ॥१३॥
सा वेश्या वृषली तेऽत्र भार्याऽपि सहगाऽस्ति वै ।
सहमित्राणि पापानि ते तेऽत्र सुतबान्धवाः ॥१४॥
वर्तन्ते चाण्डालयोनौ पापाः पापनिबन्धनाः ।
पापानि त्वं पुरा कृत्वा चाण्डालत्वमुपेयिवान् ॥१५॥
ब्राह्मणत्वं त्वया पूर्वं मलवन्मलिनीकृतम् ।
विनाशितं महत्पुण्यं स्वर्गं च मोक्षणं तदा ॥१६॥
इदानीं च पुनस्त्वं वै वर्तसे मांसभोजने ।
घातको वानराणां यन्नरघ्नो भवसि ध्रुवम् ॥१७॥
वानरा नरमानुष्यास्तत्पापं नरघातजम् ।
बालघातित्वमेवापि स्त्रीघातित्वमपि ध्रुवम् ॥१८॥
जायते तव चाण्डाल मानवे दुर्लभे पुनः ।
उदरार्थं कुटुम्बार्थं कुरुषे हिंस्रकर्म यत् ॥१९॥
पुनस्ते यातनाः सन्ति याम्याश्चाधोगतिः पुनः ।
यैः पूर्वे पातितस्त्वं वै तत्कृते यतसे पुनः ॥२०॥
कीदृशो मूर्खवर्योऽसि को लाभस्ते निपातिभिः ।
पश्य मूर्ख मनुष्यस्य सार्थक्यं धर्मकर्म वै ॥२१॥
तथा पश्य निजं मोक्षं पापानां नाशनं सुखम् ।
तीर्थं स्वर्णावतीनद्यां दामोदरं नरायणम् ॥२२॥
पश्य पुण्यं कुरु द्राक् च त्यज हिंसां सुखी भव ।
भवाऽत्र पावनो भक्तो भज कृष्णनरायणम् ॥२३॥
नारायणह्रदे स्नात्वा कुरु सर्वाघनाशनम् ।
संस्नात्वा रेवतीकुण्डे कुण्डे तथा च वामने ॥२४॥
कुंकुमवापिकाक्षेत्रे चाश्वपट्टसरोवरे ।
स्नात्वा श्रीसोमतीर्थे च सरस्वत्यां सुखी भव ॥२५॥
मूलद्वारवतीपुर्यां स्नाहि याहि दिवं ततः ।
गोपनार्थं शुभं तीर्थं कृत्वा याहि गवायनम् ॥२६॥
रे मूढ भज गोविन्दं श्रीपतिं कृष्णवल्लभम् ।
दयां कृत्वा वृषं धृत्वा कृत्वा भक्तिं हरेस्तथा ॥२७॥
याहि ब्रह्मपरं लोकं सनातनं च शाश्वतम् ।
कुंकुमवापिकातीर्थे वर्तते परमेश्वरः ॥२८॥
दिव्यमानुषदेहो वै ब्रह्मप्रियापतिः कृतिः ।
स एव भगवान् जगत्स्रष्टा पाताऽन्तरस्थितः ॥२९॥
राधालक्ष्मीपतिः श्रीमद्बालकृष्णः परेश्वरः ।
सेवितो नरनारीभिर्वर्तते मानवो यथा ॥३०॥
देहान्तेऽपि महापापी तस्य स्मरणमात्रतः ।
सर्वपापविनिर्मुक्तो याति धामाऽक्षरं परम् ॥३१॥
तं गत्वा भज गोपालबालकं कम्भरासुतम् ।
आत्मवन्तं परेशं तं समाश्रय हृदि स्थितम् ॥३२॥
राधारमापतेस्तस्य माहात्म्यज्ञानमञ्जसा ।
साक्षात्कर्तव्यमेवाऽतो मुक्तिर्भवति शाश्वती ॥३३॥
गाढस्नेहाद् भगवति प्रसन्नत्वं प्रजायते ।
तेन मुक्तिः करगता भगवद्धामदायिनी ॥३४॥
स्नेहः कार्यः सर्वथा वै शृणु चाण्डाल वच्म्यहम् ।
नवोढाया यथा पत्यौ तथा चाद्ये सुते यथा ॥३५॥
यथा मातरि बालस्य लोभिनस्तु धने यथा ।
क्षुधितस्य यथाऽन्ने च भयभीतस्य रक्षके ॥३६॥
यादसां तु जले यद्वत् पतंगस्याऽनले यथा ।
तथा स्नेहः सदा कार्यः परमेशे सुखप्रदे ॥३७॥
त्वचा स्प्रष्टव्य ईशेशो भालनीयश्च चक्षुषा ।
श्रोतव्यश्चापि कर्णाभ्यामास्वाद्यश्चूम्बनादिभिः ॥३८॥
गन्धस्तस्यैव चाऽऽदेयो रूपं ग्राह्यं हरे सदा ।
आश्लेषणीयो भगवान् कीर्तनीयश्च माधवः ॥३९॥
आनन्दनीयः श्रीकृष्णः सर्वार्पणं हरौ तथा ।
कर्तव्यं च हरेर्गुणग्रहणं कार्यमन्वहम् ॥४०॥
माहात्म्यगुणवित्त्याद्यैः स्नेहः कृष्णे प्रजायते ।
यद्वा साहजिकः स्नेहो भक्तस्यैव प्रजायते ॥४१॥
यथा स्त्रीपुत्रवित्तादौ तथा कृष्णनरायणे ।
स्नेहं साहजिकं प्राप्तो ब्रह्मभूयाय कल्प्यते ॥४२॥
नैसर्गिकस्नेहवन्तो भवन्ति दिव्यबुद्धयः ।
दिव्यक्रियाश्च हर्यर्थं स्नेहस्तेषां प्रपुष्यति ॥४३॥
स्नेहस्य पोषणे विघ्नो मानं चेत्तत्र वर्तते ।
नाशनीयं सर्वथा तच्छ्रेयोऽध्वनि विघातकृत् ॥४४॥
दुःस्वभावाः समस्ता वै नाशनीयाः प्रयत्नतः ।
अतिशत्रुधिया ते वै नाशनीया मुमुक्षुणा ॥४५॥
मित्रवद् देहवासा ये दुःस्वभावास्तु ते यदि ।
मोक्षे विरोधिनः स्युश्चेद्धन्तव्याः सत्समागमैः ॥४६॥
सत्संगः सर्वदा कार्यः सतां संगो महौषधम् ।
आत्माऽस्मि बलवान् कृष्णसहायवान् सुधर्मवान् ॥४७॥
यदिच्छति करोत्येव समर्थो मुक्तयेऽपि च ।
रजसां तमसां वेगानुन्मूलयेद्धरिश्रितः ॥४८॥
देहाध्यासः कुसंगश्च पूर्वकृत्कर्मसञ्चयः ।
मायामोहकराः सन्ति हन्तव्याः सत्समागमैः ॥४९॥
विवेकेन प्रहन्तव्यो देहाध्यासः सतां मुखात् ।
सत्संगेन कुसंगश्च हन्तव्यः सत्समागमात् ॥५०॥
पूर्वजन्मकृताः सर्वे संस्काराः पापकारिणः ।
हन्तव्यास्ते सतां नित्यप्रसत्त्या महतामिह ॥५१॥
अतिपापस्य पुंसस्तु पापफलं प्रपीडनम् ।
आपदश्च समायान्ति तदा तन्नाशहेतवे ॥५२।
इतस्ततो धावति द्राक् समन्ताद्धनदो भवन् ।
तथापि विपदो यान्ति वृद्धिं दूरे न यान्ति च ॥५३॥
अथ भग्नमना भूत्वा याति दुःखतरं जनम् ।
श्रुत्वा साधुं च वा वृद्धं निवेदयति चापदः ॥५४॥
साधोस्तु वचनं प्राप्य करोति व्रतपूजनम् ।
सत्संगं भजनं चापि सेवां स्मरणं शार्ङ्गिणः ॥५५॥
एवं बीजबलेनाऽस्य लीयन्ते कल्मषाणि वै ।
अकल्मषं च हृदयं जायते निर्मलं ततः ॥५६॥
भक्तियोग्यं तत्र कृष्णः सतां वाण्या विराजते ।
प्रकाशते शनैश्चापि पुण्यः प्रजायते जनः ॥५७॥
एवं वै शुभतां यान्ति संस्कारा मलिना अपि ।
चाण्डालो विप्रतां याति दुष्टः सुजनतां तथा ॥५८॥
प्रसादेन सतां रंको राजतां लभते द्रुतम् ।
प्रसादेन सतां मूर्खः पाण्डित्यं लभते तथा ॥५९॥
प्रसादेन सतां पापी पुण्यं स्वर्गं प्रविन्दति ।
प्रसादेन सतां दुष्टो जायते पंक्तिपावनः ॥६०॥
अतिप्रसन्नताप्राप्त्यै साधूनामग्रतः सदा ।
निश्छद्म वर्तितव्यं वै यथाऽनुवृत्तिमेत्य तु ॥६१॥
यत्र यत्र रुचिस्तेषां तत्तत् साध्यं विशंकया ।
यत्र यत्राऽरुचिस्तेषां तत्तत् त्याज्यं द्रुतं सदा ॥६२॥
मानं च लोकलज्जां च गुणगर्वं विहाय वै ।
सतां दास्यं प्रकर्तव्यं धार्यं वचः सतां हृदि ॥६३॥
सतां प्रसादे विघ्ना ये भवन्ति सेवनेऽपि च ।
सर्वे ते दुर्गुणास्त्याज्या ग्राह्याः प्रसन्नताप्रदाः ॥६४॥
गुणा यैः स्युः प्रसन्ना वै सन्तस्ते तु गुणा मताः ।
धर्मः स एव चोक्तोऽस्ति येन प्रसन्नता भवेत् ॥६५॥
सतां चाऽप्रीतिहेतुर्यः स तु दुर्गुण एव वै ।
हेयः स एव भक्तेन कार्या प्रसन्नता सताम् ॥६६॥
अनुकूले दासभक्ते प्रसीदन्ति हि साधवः ।
सतां गुणानां ग्रहणैर्दोषा नश्यन्ति हृद्गता ॥६७॥
सन्तो महान्त सेव्यास्ते दिव्यतासंविधायिनः ।
गुणानां ग्रहणे भक्तिर्वर्धते परमात्मनि ॥६८॥
सतां निष्कामित्वगुणग्रहे निष्कामितां व्रजेत् ।
सतां निःक्रोधतागुणग्रहे निःक्रोधतां व्रजेत् ॥६९॥
सतां निर्लोभतागुणग्रहे निर्लोभतां व्रजेत् ।
सतां निर्मोहतागुणग्रहे निर्मोहतां व्रजेत् ॥७०॥
सतां दिव्यरूपगुणग्रहे दिव्यसुरूपवान् ।
भवेत् सतां भगवत्त्वगुणग्रहे भवेत्तथा ॥७१॥
महैश्वर्यादिशाली वै भवेद् भक्त्या तथोत्तमः ।
अन्यत्राऽरुचिरस्याऽस्ति कृष्णे सत्सु रुचिः सदा ॥७२॥
भावः कृष्णे सत्पुरुषेऽन्यत्राऽभावोऽस्य वर्तते ।
एवंविधस्य वो दास्यं हरौ सत्सु प्रवर्धते ॥७३॥
वर्धमानं परं दास्यं निर्मलं प्रीतिहेतुकम् ।
विवर्तते वै स्वामित्वे स्वामिनः कृपया क्वचित् ॥७४॥
यथा शिष्ये सेवके वा स्वामित्वं कृपया भवेत् ।
तथा दासे दास्यभावः स्वामिभावत्वमाव्रजेत् ॥७५॥
हरेरग्रे सतामग्रे पक्षपातो न विद्यते ।
स्त्री शूद्रो वापि चाण्डालो भक्त्या याति परां गतिम् ॥७६॥
इत्येवं वानरेणापि लक्ष्मि कपिक्षयो वनी ।
प्रबोधितस्तदाऽऽश्चर्यं प्राप्तवान् बोधमाप्तवान् ॥७७॥
कृतकृत्यं निजात्मानं मेने वै पुण्यभागिनम् ।
येन वै वानराल्लब्धं ज्ञानं मोक्षप्रदं शुभम् ॥७८॥
अथाऽयं प्रतिपप्रच्छ वानरं को भवानिह ।
ज्ञानदो मोक्षदश्चापि हिंसादिदोषनाशकः ॥७९॥
मायादोषहरश्चापि सर्वाऽज्ञानविनाशकृत् ।
वने त्वं चरसि कोऽत्र वद मे तु यथातथम् ॥८०॥
धन्योऽहं कृतकृत्योऽहं जातोऽस्मि तव वाक्यतः ।
विशेषतो भविष्यामि विदित्वा त्वां च पावनः ॥८१॥
श्रुत्वैवं वानरः प्राह वयं चेमे वनेचराः ।
वानरा रक्तवर्णा ये ते सर्वे स्वर्गदेवताः ॥८२॥
भवामो दिव्यदेहाश्च सर्वे स्वर्गनिवासिनः ।
स्वर्गं पुण्यं प्रभुञ्जामः क्षयं पुण्यं प्रयाति च ॥८३॥
नूतनं नाऽर्ज्यते तत्र भोगभूमिर्यतो दिवम् ।
कर्मभूभिः पृथिवीयं पुण्यं चात्र कृतं मिलेत् ॥८४॥
पुण्यार्थं वानरैः रूपैः पर्वते रैवताचले ।
फलपत्रादिकं लब्ध्वा देवार्पणं प्रपूजनम् ॥८५॥
कृत्वा भुंक्ष्मः प्रसादं वै पावनं मोक्षदं शुभम् ।
जलं च स्वर्णरेखाया नारायणह्रदात्तथा ॥८६॥
दामोदरह्रदात् पीत्वा वर्धयामः सुपुण्यकम् ।
तीर्थे स्नात्वा भाविमोक्षं चेच्छामो मोक्षकामिनः ॥८७॥
न वयं वानराः किन्तु देवा वानररूपिणः ।
स्वर्गान्ते मानवे लोके जन्म यथा न वै भवेत् ॥८८॥
मोक्षो भवेद् यथाऽस्माकं तथा कुर्मोऽत्र तीर्थकम् ।
भवानपि तथा तीर्थं करोतु वै फलादनः ॥८९॥
कुटुम्बेन सहितस्त्वं प्रयास्यसि परां गतिम् ।
लोमशं योगिनं गत्वा चाश्वपट्टसरोवरे ॥९०॥
मन्त्रं गृह्ण हरेस्तत्र पावनत्वं भविष्यसि ।
इत्युक्तः स प्रणम्यैव चाण्डालो देवतागणम् ॥९१॥
शीघ्रं नारायणकुण्डवारि पीत्वाऽश्वसारसम् ।
ययौ लोमशनिलयम् प्रणनाम जगाद च ॥९२॥
वृत्तान्तं सकलं पश्चादश्वपट्टसरोवरे ।
स्नात्वा च कृपया मन्त्रं जग्राह लोमशात् तु सः ॥९३॥
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
कुटुम्बेन सहितोऽयं भक्तोऽभवद्धरेर्मम ॥९४॥
अश्वपट्टसरोयात्रां चक्रे जातश्च पावनः ।
पापं तस्य गतं नाशं भक्त्या मे लोमशाश्रयात् ॥९५॥
अथ कालान्तरे प्राप्ते काले तत्याज वर्ष्म सः ।
भार्याऽपत्यानि सर्वाणि वर्ष्माणि तत्यजुस्तदा ॥९६॥
 'हरेकृष्ण बालकृष्ण लक्ष्मीकान्त रमापते' ।
वदन्तस्ते दिव्यदेहा अभवन् मुक्तियोगिनः ॥९७॥
विमानं चागतं तत्र मम पार्षदसेवितम् ।
तत्राऽऽरुह्य ययुः सर्वे धामाऽक्षरं मम प्रियम् ॥९८॥
एवं भक्तस्य कल्याणं कृतं कीशप्रसंगतः ।
मया लक्ष्मि कृपयैव चाण्डालस्य हि शाश्वतम् ॥९९॥
एवमन्येऽपि मे भक्त्या सतां भक्त्या च पावनाः ।
सेवन्ते मां सतश्चापि तेऽपि यान्ति परां गतिम् ॥१००॥
पठनाच्छ्रवणादस्य स्मरणाद् यान्ति मोक्षणम् ।
सकामाः सम्पदो यान्ति निष्कामा मत्पदं परम् ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कपिक्षयात्मकस्य चाण्डालस्य वानररूपदेवोपदेशेन हरौ भक्त्या सकुटुम्बस्य मोक्षणमित्यादिनिरूपणनामैकादशाधिकद्विशततमोऽध्यायः ॥२११॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP