संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १२१

द्वापरयुगसन्तानः - अध्यायः १२१

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
ललिताख्यमहालक्ष्म्या नामान्यसंख्यकानि वै ।
तथाप्यष्टोत्तरशतं सपादं श्रावय प्रभो ॥१॥
श्रीपुरुषोत्तम उवाच-
मुख्यनाम्नां प्रपाठेन फलं सर्वाभिधानजम् ।
भवेदेवेति मुख्यानि तत्र वक्ष्यामि संशृणु ॥२॥
ललिता श्रीर्महालक्ष्मीर्लक्ष्मीः रमा च पद्मिनी ।
कमला सम्पदीशा च पद्मालयेन्दिरेश्वरी ॥३॥
परमेशी सती ब्राह्मी नारायणी च वैष्णवी ।
परेश्वरी महेशानी शक्तीशा पुरुषोत्तमी ॥४॥
विभ्वी माया महामाया मूलप्रकृतिरच्युती ।
वासुदेवी हिरण्या च हरिणी च हिरण्मयी ॥५॥
कार्ष्णी कामेश्वरी कामाक्षी चापि भगमालिनी ।
वह्निवासा सुन्दरी च संविच्च विजया जया ॥६॥
मंगला मोहिनी तापी वाराही सिद्धिरीशिता ।
भुक्तिः कौमारिकी बुद्धिश्चामृता दुःखहा प्रसूः ॥७॥
सुभाग्याऽऽनन्दिनी सम्पद् विमला बिन्द्विकाऽभिधा ।
माता मूर्तिर्योगिनी च चक्रिकाऽर्चा रतिर्धृतिः ॥८॥
श्यामा मनोरमा प्रीतिः ऋद्धिः छाया च पूर्णिमा ।
तुष्टिः प्रज्ञा पद्मावती दुर्गा लीला च माणिकी ॥९॥
उद्यमा भारती विश्वा विभूतिर्विनता शुभा ।
कीर्तिः क्रिया च कल्याणी विद्या कला च कुंकुमा ॥१०॥
पुण्या पुराणा वागीशी वरदा विभवाऽऽत्मिनी ।
सरस्वती शिवा नादा प्रतिष्ठा संस्कृता त्रयी ॥११॥
आयुर्जीवा स्वर्णरेखा दक्षा वीरा च रागिणी ।
चपला पण्डिता काली भद्राऽम्बिका च मानिनी ॥१२॥
विशालाक्षी वल्लभा च गोपी नारी नरायणी ।
सन्तुष्टा च सुषुम्णा च क्षमा धात्री च वारुणी ॥१३॥
गुर्वी साध्वी च गायत्री दक्षिणा चान्नपूर्णिका ।
राजलक्ष्मीः सिद्धमाता माधवी भार्गवी परी ॥१४॥
हारिती राशियानी च प्राचीनी गौरिका श्रुतिः" ।
इत्यष्टोत्तरशतकं सप्तविंशतिरित्यपि ॥१५॥
ललितामुख्यनामानि कथितानि तव प्रिये! ।
नित्यं यः पठते तस्य भुक्तिर्मुक्तिः करस्थिता ॥१६॥
स्मृद्धिर्वंशस्य विस्तारः सर्वानन्दा भवन्ति वै ।
ओंश्रीललितामहालक्ष्म्यै नमः श्रींह्रींक्लीं स्वाहा ॥१७॥
इति मन्त्रं जपेल्लक्षवारं सा दृश्यते ध्रुवम् ।
अथ लक्ष्मि महामन्त्रं गुरुमन्त्रं वदामि ते ॥१८॥
ओम् अन्तर्लिंगाय गुरवे ललाटस्थाय सर्वात्मने नमः स्वाहा ।
इतिलक्षं जपेत् सिद्धिर्जायते ब्रह्मसदृशी ॥१९॥
गुरुं ध्यायेत् स्नापयेच्च पूजयेद् बहुवस्तुभिः ।
भोजयेत् संप्रसेवेत तोषयेत् सर्वदानकैः ॥२०॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः श्रीशंकरः स्वयम् ।
गुरुर्नारायणः कृष्णो गुरुर्ब्रह्मपरं प्रभुः ॥२१॥
गुरुः पिता पतिः पुत्रो बन्धुर्माता च रक्षकः ।
मोक्षदस्तारकश्चापि महानन्दप्रदो गुरुः ॥२२॥
अनादिश्रीकृष्णनारायणः साक्षाद्गुरुर्हरिः ।
इत्युक्त्वा प्रणमेतापि नीराजयेद्गुरु ततः ॥२३॥
पुष्पाञ्जलिं दिशेच्चापि दण्डवद्वै समाचरेत् ।
दानं दद्याच्च गुरवे स्वेष्टतमस्य वस्तुनः ॥२४॥
चेतनो वै भगवान् स गुरुरेव परेश्वरः ।
त्रायते चापदां व्रातान्नयत्येवाऽक्षरं पदम् ॥२५॥
नित्यं वै प्रथमं प्रातर्गुरोर्दर्शनमुत्तमम् ।
गुरोः पादांगुष्ठजलं पिबेत् पावनमुत्तमम् ॥२६॥
अपि हत्यादिपापानां नाशकं चरणामृतम् ।
अपि मायादिबन्धानां कर्तनं चरणो गुरोः ॥२७॥
यामपाशविमोक्षाय शक्तं वै स्मरणं गुरोः ।
अनाथानां सदा नाथो नारायणो गुरुः परः ॥२८॥
गं गाढं च तमो गुप्तं रुणद्धीतिगुरुर्मतः ।
गुरोर्मूर्तिं शुभां कृत्वा गृहे कण्ठे प्ररक्षयेत् ॥२९॥
गुर्वद्वैतमुपासीताऽश्नुतेऽमृतमनुत्तमम् ।
इत्येतत् कथितं लक्ष्मि सारात् सारतरं परम् ॥३०॥
मातृतीर्थात् पितृतीर्थाद् गुरुतीर्थं महत्तमम् ।
श्वश्रूतीर्थाद् पतितीर्थाद् गुरुतीर्थं महत्तमम् ॥३१॥
सतीतीर्थात् प्रियातीर्थाद् गुरुतीर्थं महत्तमम् ।
देवतीर्थाज्जडतीर्थाद् गुरुतीर्थं महत्तमम् ॥३२॥
अर्चातीर्थान्मखतीर्थाद्गुरुतीर्थं महत्तमम् ।
व्रततीर्थात्तपस्तीर्थाद् गुरुतीर्थं महत्तमम् ॥३३॥
ज्ञानतीर्थाद्योगतीर्थात् गुरुतीर्थं महत्तमम् ।
परोपकारादितीर्थेभ्यो गुरुतीर्थं महत्तमम् ॥३४॥
अनादिश्रीकृष्णनारायणेन परमात्मना ।
मया सन्दिश्यते त्वेतद्गुरुतीर्थं प्रमाणवत् ॥३५॥
सत्यतीर्थं साधुतीर्थं तीर्थश्चाहं परेश्वरः ।
त्रीणि तीर्थानि चैतानि गुरौ तीर्थे विशन्ति हि ॥३६॥
इत्येतच्छिवराज्ञीश्रि हृदयं कथितं तव ।
पठनाच्छ्रवणादस्य चतुःपुमर्थभाग् भवेत् ॥३७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ललितामहालक्ष्म्याः पञ्चत्रिंशदुत्तरशतनामानि गुरुतीर्थमाहात्म्यं चेत्यादिनिरूपणनामैकविंशत्यधिकशततमोऽध्यायः ॥१२१॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP