संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सिद्धिस्तुति: ।

श्री सिद्धिस्तुति: ।

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागिदूरपदां विरागिजनेक्षितां सुरपूजितां
वारितापमृतिं कुबेरसुरार्यजिद्धनवाक्प्रदाम् ।
कारुणीजलधिं धराधरजास्नुषां करिमुख्यदां
सर्वपापहरां भजे हृदयाम्बुजेs निशमृद्धिकाम् ॥१॥
कल्यहेर्गरुडं रुचा जितहाटकां मुनिवन्दिताम्
अक्षराकृतिकां प्रणम्रवरप्रदॉ पुरुषार्थदाम् ।
पङ्कजातदृशं प्रकाशिततत्त्विकां नृपताप्रदां
सर्वलोकनुतां भजे हृदयाम्बुजेs निशमृद्धिकाम् ॥२॥
रुग्जराशमनीं निराकृततानवां यमिचिन्तितां
राममुख्यनुतां शमादिगुणप्रदां श्रमनाशिकाम् ।
अङ्कुशादिधरां सुमावलिपूजितामघमर्षिणीं
मृत्युभीमुखहां भजे हृदयाम्बुजेs निशमृद्धिकाम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP