संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीऋद्धिस्तव:

श्रीऋद्धिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजतां त्रिदशालयकल्पलतां भवभीतिविभञ्जनकृत्यरताम् ।
भुजगभ्रभाराम्बुदकालकचां धरजालसतीं भज ऋद्धिमहम् ॥१॥
शरदभ्रनिभांशुकवीततनुं करपादविनिर्जितपङ्गभवाम् ।
वरसन्ततिदानपरात्ममतिं धरजालसतीं भज ऋद्धिमहम् ॥२॥
प्रणतार्चितकाम्यचयस्पृशिनीं निखिलामरनम्यपदाम्बुरुहम् ।
तनुमानससौम्यगुणालिचयां धरजालसतीं भज ऋद्धिमहम् ॥३॥
कृतकंसविनाशनमुख्यनतां कृतनम्रक्रुतान्तभयप्रशमाम् ।
कृतभक्तिकृपार्णवहृत्कमलां धरजालसतीं भज ऋद्धिमहम् ॥४॥
वनवासरतर्षिगणप्रणुतां वनजासनदृड्मुखवाञ्छितदाम् ।
कनकाखिलदर्पहकायरुचिं धरजालसतीं भज ऋद्धिमहम् ॥५॥
वरदानकृतार्थितपादनतां खरसंसृतिसागरकुम्भभवम् ।
अरविन्दरिपूज्ज्वलशीर्षरुहां धरजालसतीं भज ऋद्धिमहम् ॥६॥
विनताखिलपातकदन्तिहरिं विनताजपशंकृदनुग्रहदाम् ।
घनपीनपयोधरभारधरां धरजालसतीं भज ऋद्धिमहम् ॥७॥
चकितैणविजिष्णुजिताक्षियुगीं कणभुड्मुखशास्त्रदपादनुतिम् ।
अणिमादिमसिद्धिदभक्तिघनां धरजालसतीं भज ऋद्धिमहम् ॥८॥
अखिलानतकष्टविनाशकरं निखिलानमदिष्टकदम्बकदम् ।
पठतामिदमष्टकमादरत: प्रभवेद्द्रुतमष्टकमृद्दितते: ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP