संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोविन्दपादाचार्यस्तोत्रम्

श्रीगोविन्दपादाचार्यस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कारुण्याबोधिचित्तान्क्षितिगुरुभगवच्छंकरार्यार्चिताङ्घ्रीन्
मुक्तिस्त्रीरत्नकान्तान् पदनतवरदान्हस्तिमुख्यार्थदांघ्रीन् ।
विद्याव्रातज्ञवर्यान् जितमतिसुलभान्नम्रहर्षाब्धिचंद्र -
श्रीमद्गोविन्दसंज्ञान् फणिकुलपनवाकारमीडेsनुवेलम् ॥१॥
नम्राभीष्टस्पृगंघ्रीन्हरिशयनतनुं चन्द्रचूडांघ्रिभक्तं
शान्त्याद्युत्पत्तिभूमिं सुरवरविनुतं श्राणिताशेषऋद्धिं ।
योगिव्रातार्चितांघ्रिं सकलविभवदं गौडपादार्यशिष्यं
श्रीमद्गोविन्दसंज्ञान् फणिकुलपनवाकारमीडेsनुवेलम् ॥२॥
ओंकारासक्ततुष्टं पदजितवनजं दत्तश्ववस्तुखालिं
पीयूषांशुप्रजाता तटनिकटलसत्स्वीयदिव्याश्रमाग्र्यं ।
कारुण्योद्रेककृत्तानमदखिलशुचं स्पृष्टसर्वेष्टजालं
श्रीमद्गोविन्दसंज्ञान् फणिकुलपनवाकारमीडेsनुवेलम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP