संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीअर्चि:पृथुस्तोत्रम्

श्रीअर्चि:पृथुस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पृथ्वीश्वरौ निखिलदेवमुनिव्रजेड्यौ
कारुण्यधीविहितसर्वनतेष्टदानौ ।
विश्वाकृती प्रथितमाकमलाधवांशा -
वर्चि:पृथू सततमाकलयामि चित्ते ॥१॥
हस्त्यादिदौ प्रणयपूर्णहृदम्बुजातौ
वैराग्यदौ नतमुदब्धिशशाङ्गकोटी ।
स्व:स्त्रीडितौ तनुमनोमुखसर्वरम्या -
वर्चि:पृथू सततमाकलयामि चित्ते ॥२॥
पद्मेक्षणौ सकलशास्त्रततिप्रवीणौ
शोणाधरौ ज्वलनकुङ्कुमफालदेशौ ।
ज्ञानप्रदौ तनुरुचाजितभार्मवार्दा -
वर्चि:पृथू सतत माकलयामि चित्ते ॥३॥
ॐरूपिणौ प्रणवतुष्टनिजान्तरङ्गौ
मोक्षप्रदाविहपरत्रसुखावलीदौ ।
आर्द्राशयौ सकलसिद्धिसमृद्धिदौ द्राग् -
अर्चि:पृथू सतत माकलयामि चित्ते ॥४॥
भूभृद्वरौ विभवदायकपादधूली
भेशाननौ नतसमीहितपूर्त्तिसक्तौ ।
विद्येश्वरी कमलसद्मफणीन्द्रतल्पा -
वर्चि:पृथू सततमाकलयामि चित्ते ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP