संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदक्षिणाननस्तव:

श्रीदक्षिणाननस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भावभीतिहरं भवाकृतिधारिणं भजदिष्टदं
शारदाभ्रपटं वरस्पृशितत्परं जलभूकरम् ।
देवनम्यपदं मनोज्ञगुणाशयं श्रितकाभ्यर्द
दक्षिणाननमाश्रये हृदिं सन्ततं शशिशेखरम् ॥१॥
कृत्तमृत्युभियं कृपार्णवचेतसं कृतकृत्यता -
प्रापकस्वनतिं सुवर्णमुखप्रदं सनकार्चितम् ।
संसृताम्बुधिपारदं घनकुन्तलं मतिदायकं
दक्षिणाननमाश्रये हृदिं सन्ततं शशिशेखरम् ॥२॥
नम्रदेवगुरुं नतव्रजपालकं दुरिता ( वृजिना ) पहं
शौनकादिनुतं गणेशगुहार्चितस्वपदाम्बुजम् ।
इष्टदानपरं स्वरूपगतुष्ट्दं हृतबन्धनं
दक्षिणाननमाश्रये हृदिं सन्ततं शशिशेखरम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP